ललितासहस्रनामस्तोत्रम्

साधक लोग और भगत लोग माता ललिता को प्रसन्न करने के लिए ललिता देवी का शक्तिशाली ललितासहस्रनामस्तोत्रम् का पाठ करता हे साधक को ब्रह्म मुर्हुत में उठकर इस स्त्रोत का पाठ एक बार अवश्य करना चाहिए,

अगस्त्य उवाच

अश्वानन महाबुद्धे सर्वशास्त्रविशारद।

कथितं ललितादेव्याः चरितं परमाद्भुतम्॥ १ ॥

पूर्वं प्रादुर्भवो मातुः ततः पट्टाभिषेचनम्।

भण्डासुरवधश्चैव विस्तरेण त्वयोदितः॥ २ ॥

वर्णितं श्रीपुरं चापि महाविभवविस्तरम्।

श्रीमत्पञ्चदशाक्षर्याः महिमा वर्णितस्तथा॥ ३ ॥

षोढा न्यासादयो देव्याः न्यासखण्डे प्रकीर्तिताः।

अन्तर्यागक्रमश्चैव बहिर्यागक्रमस्तथा॥ ४॥

महायागक्रमश्चापि पूजाखण्डे समीरिताः।

पुरश्चरणखण्डे तु जपलक्षणमीरितम्॥ ५ ॥

होमखण्डे त्वया प्रोक्तो होमद्रव्यविधिक्रमः।

चक्रराजस्य विद्यायाः श्रीदेव्या देशिकान्मनोः॥ ६॥

रहस्यखण्डे तादात्म्यं परस्परमुदीरितम्।

स्तोत्रखण्डे बहुविधाः स्तुतयः परिकीर्तिताः॥ ७ ॥

मन्त्रिणीदण्डिनीदेव्योः प्रोक्ते नामसहस्रके।

न तु श्रीललितादेव्याः प्रोक्तं नामसहस्रकम्॥ ८ ॥

तत्र मे संशयो जातो हयग्रीव दयानिधे।

किं वा त्वया विस्मृतं तज्ज्ञात्वा वा समुपेक्षितम्॥ ९॥

मम वा योग्यता नास्ति श्रोतुं नामसहस्रकम्।

किमर्थं भवता नोक्तं तत्र मे कारणं वद॥१०॥

सूत उवाच

इति पृष्टो हयग्रीवो मुनिना कुम्भजन्मना।

प्रष्टो वचनं प्राह तापसं कुम्भसम्भवम्॥११॥

श्रीहयग्रीव उवाच

लोपामुद्रापतेऽगस्त्य सावधानमनाः शृणु।

नाम्नां सहस्रं यन्त्रोक्तं कारणं तद्वदामि ते॥१२॥

रहस्यमिति मत्वाहं नोक्तवांस्ते न चान्यथा।

पुनश्च पृच्छते भक्त्या तस्मात्तत्ते वदाम्यहम्॥१३॥

ब्रूयाच्छिष्याय भक्ताय रहस्यमपि देशिकः।

भवता न प्रदेयं स्यादभक्ताय कदाचन॥१४॥

न शठाय न दुष्टाय नाविश्वासाय कर्हिचित्।

श्रीमातृभक्तियुक्ताय श्रीविद्याराजवेदिने॥१५॥

उपासकाय शुद्धाय देयं नामसहस्रकम्।

यानि नामसहस्राणि सद्यः सिद्धिप्रदानि वै॥१६॥

तन्त्रेषु ललितादेव्यास्तेषु मुख्यमिदं मुने।

श्रीविद्यैव तु मन्त्राणां तत्र कादिर्यथा परा॥१७॥

पुराणां श्रीपुरमिव शक्तीनां ललिता यथा।

श्रीविद्योपासकानां च यथा देवो परः शिवः॥१८॥

नामसहस्रेषु वरमेतत्प्रकीर्तितम्।

यथास्य पठनाद्देवी प्रीयते ललिताम्बिका॥१९॥

अन्यनामसहस्रस्य पाठान्न प्रीयते तथा।

श्रीमातुः प्रीतये तस्मादनिशं कीर्तयेदिदम्॥२०॥

बिल्वपत्रैश्चक्रराजे योऽर्चयेल्ललिताम्बिकाम्।

पौर्वा तुलसीपुष्पैरेभिर्नामसहस्रकैः॥२१॥

सद्यः प्रसादं कुरुते तस्य सिंहासनेश्वरी।

चक्राधिराजमभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम्॥२२॥

जपान्ते कीर्तयेन्नित्यमिदं नामसहस्रकम्।

जपपूजाद्यशक्तश्चेत्पठेन्नामसहस्रकम् ॥२३॥

साङ्गार्चने साङ्गजपे यत्फलं तदवाप्नुयात्।

उपासने स्तुतीरन्याः पठेदभ्युदयो हि सः॥२४॥

इदं नामसहस्रं तु कीर्तयेन्नित्यकर्मवत्।

चक्रराजार्चनं देव्या जपो नाम्नां च कीर्तनम्॥२५॥

भक्तस्य कृत्यमेतावदन्यदभ्युदयं विदुः।

भक्तस्यावश्यकमिदं नामसाहस्रकीर्तनम् ॥२६॥

तत्र हेतुं प्रवक्ष्यामि शृणु त्वं कुम्भसम्भव।

पुरा श्रीललितादेवी भक्तानां हितकाम्यया ॥२७॥

वाग्देवीवशिनीमुख्याः समाहूयेदमब्रवीत्।

देव्युवाच

वाग्देवता वशिन्याद्याः शृणुध्वं वचनं मम ॥२८॥

भवत्यो मत्प्रसादेन प्रोल्लसद्वाग्विभूतयः ।

मद्भक्तानां वाग्विभूतिप्रदाने विनियोजिताः ॥२९॥

मच्चक्रस्य रहस्यज्ञा मम नामपरायणाः।

मम स्तोत्रविधानाय तस्मादाज्ञापयामि वः॥३०॥

कुरुध्वमङ्कितं स्तोत्रं मम नामसहस्रकम्।

येन भक्तैः स्तुताया मे सद्यः प्रीतिः परा भवेत्॥३१॥

श्रीहयग्रीव उवाच

इत्याज्ञप्ताः वचो देव्यः श्रीदेव्या ललिताम्बया।

रहस्यैर्नामभिर्दिव्यैश्चक्रुः स्तोत्रमनुत्तमम्॥३२॥

रहस्यं नामसाहस्रमिति तद्विश्रुतं परम्।

ततः कदाचित्सदसि स्थित्वा सिंहासनेऽम्बिका॥३३॥

स्वसेवावसरं प्रादात् सर्वेषां कुम्भसम्भव।

सेवार्थमागतास्तत्र ब्रह्माणी ब्रह्मकोटयः॥३४॥

लक्ष्मीनारायणानां च कोटयः समुपागताः।

गौरीकोटिसमेतानां रुद्राणामपि कोटयः॥३५॥

मन्त्रिणीदण्डिनीमुख्याः सेवार्थं यास्समागताः।

शक्तयो विविधाकारास्तासां संख्या न विद्यते॥३६॥

दिव्यौघा मानवौघाश्च सिद्धौघाश्च समागताः।

तत्र श्रीललितादेवी सर्वेषां दर्शनं ददौ॥३७॥

तेषु दृष्टोपविष्टेषु स्वे स्वे स्थाने यथाक्रमम्।

ततः श्रीललितादेवीकटाक्षाक्षेपचोदिताः ॥३८॥

उल्थाय वशिनीमुख्या बद्धाञ्जलिपुटास्तदा।

अस्तुवन्नामसाहस्त्रैः स्वकृतैर्ललिताम्बिकाम्॥३९॥

श्रुत्वा स्तवं प्रसन्नाभूल्ललिता परमेश्वरी।

ते सर्वे विस्मयं जग्मुर्ये तत्र सदसि स्थिताः॥४०॥

ततः प्रोवाच ललिता सदस्यान् देवतागणान्।

देव्युवाच

ममाज्ञयैव वाग्देव्यश्चक्रुः स्तोत्रमनुत्तमम्॥४१॥

अङ्कितं नामभिर्दिव्यैर्मम प्रीतिविधायकैः।

तत्पठध्वं सदा यूयं स्तोत्रं मत्प्रीतिवृद्धये॥४२॥

प्रवर्तयध्वं भक्तेषु मम नामसहस्रकम्।

इदं नामसहस्रं मे यो भक्तः पठते सकृत्॥४३॥

स मे प्रियतमो ज्ञेयस्तस्मै कामान् ददाम्यहम्।

श्रीचक्रे मां समभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम्॥४४॥

पश्चान्नामसहस्त्रं मे कीर्तयेन्मम तुष्टये।

मामर्चयतु वा मा वा विद्यां जपतु वा न वा॥४५॥

कीर्तयेन्नामसाहस्त्रमिदं मत्प्रीतये

सदा।

मत्प्रीत्या सकलान् कामांल्लभते नात्र संशयः॥४६॥

तस्मान्नामसहस्रं मे कीर्तयध्वं सदाऽऽदरात्।

श्रीहयग्रीव उवाच

इति श्रीललितेशानी शास्ति देवान्सहानुगान्॥४७॥

सदाज्ञया तदारभ्य ब्रह्मविष्णुमहेश्वराः।

शक्तयो मन्त्रिणीमुख्या इदं नामसहस्रकम्॥४८॥

पठन्ति भक्त्या सततं ललितापरितुष्टये।

तस्मादवश्यं भक्तेन कीर्तनीयमिदं मुने॥४९॥

आवश्यकत्वे हेतुस्ते मया प्रोक्तो मुनीश्वर।

इदानीं नामसाहस्रं वक्ष्यामि श्रद्धया शृणु॥५०॥

इति श्रीब्रह्माण्डपुराणे श्रीहयग्रीवागस्त्यसंवादे श्रीललितासहस्रनामस्तोत्रपूर्वभागो

॥न्यासः॥

ॐ अस्य श्री ललितासहस्रनामस्तोत्रमालामहामन्त्रस्य वशिन्यादिवाग्देवता

ऋषयः। अनुष्टुप् छन्दः। श्रीललितापरमेश्वरी देवता। श्रीमद्वाग्भवकूटेति

बीजम्। मध्यकूटेति शक्तिः। शक्तिकूटेति कीलकम्। मूलप्रकृतिरिति ध्यानम्।

करन्यास-

ॐ ऐं अङ्गुष्ठाभ्यां नमः। ॐ क्लीं तर्जनीभ्यां नमः। ॐ सौः मध्यमाभ्यां

नमः। ॐ सौः अनामिकाभ्यां नमः। ॐ क्लीं कनिष्ठिकाभ्यां नमः। ॐ ऐं

करतलकरपृष्ठाभ्यां नमः।

अङ्गन्यास:-

ॐ ऐं हृदयाय नमः। ॐ क्लीं शिरसे स्वाहा। ॐ सौः शिखायै वषट् ।

ॐ सौः कवचाय हुम्। ॐ क्लीं नेत्रत्रयाय वौषट्।

ॐ ऐं अस्त्राय फट्।

ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः।

ॐ मम श्रीललितामहात्रिपुरसुन्दरीप्रसादसिद्धिद्वारा

चिन्तितफलावात्यर्थे जपे विनियोगः॥

ललितासहस्रनामस्तोत्रम्

ध्यानम्-

सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुर-

त्तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम्।

पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रती

सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्परामम्बिकाम्॥

अरुणां करुणातरङ्गिताक्षी धृतपाशांकुशपुष्पबाणचापाम्।

अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम्॥ ध्यायेत्पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षी हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्यां वराङ्गीम्।

सर्वालङ्कारयुक्तां सततमभयदां भक्तननां भवानी

श्रीविद्यां शान्तमूर्ति सकलसुरनुतां सर्वसम्पत्प्रदात्रीम्॥

श्रीहयग्रीव उवाच

श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी।

चिदग्निकुण्डसम्भूता देवकार्यसमुद्यता॥१॥

उद्यद्भानुसहस्राभा चतुर्बाहुसमन्विता।

रागस्वरूपपाशाढ्या क्रोधाकाराङ्कुशोज्ज्वला॥२॥

मनोरूपेक्षुकोदण्डा पञ्चतन्मात्रसायका।

निजारुणप्रभापूरमज्जद्ब्रह्माण्डमण्डला ॥३॥

चम्पकाशोकपुन्नागसौगन्धिकलसत्कचा ।

कुरुविन्दमणिश्रेणीकनत्कोटीरमण्डिता

॥४॥

अष्टमीचन्द्रविभ्राजदलिकस्थलशोभिता ।

मुखचन्द्रकलङ्काभमृगनाभिविशेषिका

वदनस्मरमाङ्गल्यगृहतोरणचिल्लिका

वक्त्रलक्ष्मीपरीवाहचलन्मीनाभलोचना

नवचम्पकपुष्पाभनासादण्डविराजिता

ताराकान्तितिरस्कारिनासाभरणभासुरा

कदम्बमञ्जरीक्लृप्तकर्णपूरमनोहरा

ताटङ्कयुगलीभूततपनोडुपमण्डला

पद्मरागशिलादर्शपरिभाविकपोलभूः

नवविद्रुमबिम्बश्रीन्यक्कारिदशनच्छदा

शुद्धविद्याङ्कुराकारद्विजपंक्तिद्वयोज्ज्वला

कर्पूरवीटिकामोदसमाकर्षिदिगन्तरा

निजसंलापमाधुर्यविनिर्भसितकच्छपी

मन्दस्मितप्रभापूरमजत्कामेशमानसा

अनाकलितसादृश्यचिबुकश्रीविराजिता

कामेशबद्धमाङ्गल्यसूत्रशोभितकन्धरा

कनकाङ्गदकेयूरकमनीयभुजान्विता

रत्नप्रैवेयचिन्ताकलोलमुक्ताफलान्विता

कामेश्वरप्रेमरत्नमणिप्रतिपणस्तनी

नाभ्यालवालरोमालिलताफलकुचद्वयी

लक्ष्यरोमलताधारतासमुन्नेयमध्यमा

स्तनभारदलन्मध्यपट्टबन्धवलित्रया

अरुणारुणकौसुम्भवस्त्रभास्वत्कटीतटी

रत्नकिङ्किणिकारम्यरशनादामभूषिता

कामेशज्ञातसौभाग्यमार्दवोरुद्वयान्विता

माणिक्यमुकुटाकारजानुद्वयविराजिता

इन्द्रगोपपरिक्षिप्तस्मरतूणाभजङ्घिका

गूढगुल्फा कूर्मपृष्ठजयिष्णुप्रपदान्विता ॥१८॥

नखदीधितिसञ्छन्ननमज्जनतमोगुणा ।

पदद्वयप्रभाजालपराकृतसरोरुहा ॥१९॥

शिञ्जानमणिमञ्जीरमण्डितश्रीपदाम्बुजा ।

मरालीमन्दगमना महालावण्यशेवधिः॥२०॥

सर्वारुणाऽनवद्याङ्गी सर्वाभरणभूषिता।

शिवकामेश्वराङ्कस्था शिवा स्वाधीनवल्लभा॥२१॥

सुमेरुशृङ्गमध्यस्था श्रीमन्नगरनायिका।

चिन्तामणिगृहान्तस्था पञ्चब्रह्मासनस्थिता ॥२२॥

महापद्माटवीसंस्था कदम्बवनवासिनी।

सुधासागरमध्यस्था कामाक्षी कामदायिनी॥२३॥

देवर्षिगणसङ्घातस्तूयमानात्मवैभवा

भण्डासुरवधोद्युक्तशक्तिसेनासमन्विता ॥२४॥

सम्पत्करीसमारूढसिन्धुरव्रजसेविता ।

अश्वारूढाधिष्ठिताश्वकोटिकोटिभिरावृता ॥२५॥

चक्रराजरथारूढसर्वायुधपरिष्कृता ।

गेयचक्ररथारूढमन्त्रिणीपरिसेविता ॥२६॥

किरिचक्ररथारूढदण्डनाथापुरस्कृता

ज्वालामालिनिकाक्षिप्तवह्निप्राकारमध्यगा ॥२७॥

भण्डसैन्यवधोद्युक्तशक्तिविक्रमहर्षिता ।

नित्यापराक्रमाटोपनिरीक्षणसमुत्सुका ॥२८॥

भण्डपुत्रवधोद्युक्तबालाविक्रमनन्दिता ।

मन्त्रिण्यम्बाविरचितविषंगवधतोषिता ॥२९॥

विशुक्रप्राणहरणवाराहीवीर्यनन्दिता ।

कामेश्वरमुखालोककल्पितश्रीगणेश्वरा ॥३०॥

महागणेशनिर्भिन्नविघ्नयन्त्रप्रहर्षिता ।

भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिणी ॥३१॥

कराङ्गलिनखोत्पन्नानारायणदशाकृतिः ।

महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिका ॥३२॥

कामेश्वरास्वनिर्दग्धसभण्डासुरशून्यका

ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवा ॥३३॥

हरनेत्राग्निसन्दग्धकामसञ्जीवनौषधि:

श्रीमद्वाग्भवकूटैकस्वरूपमुखपङ्कजा ॥३४॥

कण्ठाध:कटिपर्यन्तमध्यकूटस्वरूपिणी ।

शक्तिकूटैकतापन्नकट्यधोभागधारिणी ॥३५॥

मूलमन्त्रात्मिका मूलकूटत्रयकलेवरा।

कुलामृतैकरसिका कुलसङ्केतपालिनी॥३६॥

कुलाङ्गना कुलान्तःस्था कौलिनी कुलयोगिनी।

अकुला समयान्तःस्था समयाचारतत्परा ॥३७॥

मूलाधारैकनिलया ब्रह्मग्रन्थिविभेदिनी।

मणिपूरान्तरुदिता विष्णुग्रन्थिविभेदिनी ॥ ३८॥

आज्ञाचक्रान्तरालस्था रुद्रग्रन्थिविभेदिनी।

सहस्त्राराम्बुजारूढा सुधासाराभिवर्षिणी॥३९॥

तडिल्लतासमरुचिः षट्चक्रोपरि संस्थिता।

महाशक्तिः कुण्डलिनी बिसतन्तुतनीयसी॥ ४०॥

भवानी भावनागम्या भवारण्यकुठारिका।

भद्रप्रिया भद्रमूर्तिभक्तसौभाग्यदायिनी॥४१॥

भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा।

शाम्भवी शारदाराध्या शर्वाणी शर्मदायिनी ॥४२॥

शाङ्करी श्रीकरी साध्वी शरच्चन्द्रनिभानना।

शातोदरी शान्तिमती निराधारा निरञ्जना॥४३॥

निर्लेपा निर्मला नित्या निराकारा निराकुला।

निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा॥४४॥

नित्यमुक्ता निर्विकारा निष्प्रपञ्चा निराश्रया।

नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा ॥४५॥

निष्कारणा निष्कलङ्का निरुपाधिर्निरीश्वरा।

नीरागा रागमथनी निर्मदा मदनाशिनी॥ ४६॥

निश्चिन्ता निरहङ्कारा निर्मोहा मोहनाशिनी।

निर्ममा ममताहन्त्री निष्पापा पापनाशिनी ॥४७॥

निष्क्रोधा क्रोधशमनी निर्लोभा लोभनाशिनी।

निःसंशया संशयघ्नी निर्भवा भवनाशिनी॥४८॥

निर्विकल्या निराबाधा निर्भेदा भेदनाशिनी।

निर्माशा मृत्युमथनी निष्क्रिया निष्परिग्रहा॥४९॥

निस्तुला नीलचिकुरा निरपाया निरत्यया।

दुर्लभा दुर्गमा दुर्गा दुःखहन्त्री सुखप्रदा॥५०॥

दुष्टदूरा दुराचारशमनी दोषवर्जिता।

सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता॥५१॥

सर्वशक्तिमयी सर्वमङ्गला सद्गतिप्रदा।

सर्वेश्वरी सर्वमयी सर्वमन्त्रस्वरूपिणी॥५२॥

सर्वयन्त्रात्मिका सर्वतन्त्ररूपा मनोन्मनी।

माहेश्वरी महादेवी महालक्ष्मीर्मुडप्रिया॥५३॥

महारूपा महापूज्या महापूज्या महापातकनाशिनी। ।

महामाया महासत्त्वा महाशक्तिर्महारतिः॥५४॥

महाभोगा महैश्वर्या महावीर्या महाबला।

महाबुद्धिर्महासिद्धिर्महायोगेश्वरेश्वरी ॥५५॥

महातन्त्रा महामन्त्रा महायन्त्रा महासना।

महायागक्रमाराध्या महाभैरवपूजिता॥५६॥

महेश्वरमहाकल्पमहाताण्डवसाक्षिणी ।

महाकामेशमहिषी महात्रिपुरसुन्दरी॥५७॥

चतुःषष्टयुपचाराढ्या चतुःषष्टिकलामयी।

महाचतुःषष्टिकोटियोगिनीगणसेविता॥५८॥

मनुविद्या चन्द्रविद्या चन्द्रमण्डलमध्यगा।

चारुरूपा चारुहासा चारुचन्द्रकलाधरा॥५९॥

चराचरजगन्नाथा चक्रराजनिकेतना।

पार्वती पद्मनयना पद्मरागसमप्रभा॥६०॥

पञ्चप्रेतासनासीना पञ्चब्रह्मस्वरूपिणी।

चिन्मयी परमानन्दा विज्ञानघनरूपिणी॥६१॥

ध्यानध्यातृध्येयरूपा धर्माधर्मविवर्जिता।

विश्वरूपा जागरिणी स्वपन्ती तैजसात्मिका॥६२॥

सुप्ता प्राज्ञात्मिका तुर्या सर्वावस्थाविवर्जिता।

सृष्टिकी ब्रह्मरूपा गोप्त्री गोविन्दरूपिणी॥६३॥

संहारिणी रुद्ररूपा तिरोधानकरीश्वरी।

सदाशिवाऽनुग्रहदा पञ्चकृत्यपरायणा॥६४॥

भानुमण्डलमध्यस्था भैरवी भगमालिनी।

पद्मासना भगवती पद्मनाभसहोदरी॥६५॥

उन्मेषनिमिषोत्पन्नविपन्नभुवनावली

सहस्रशीर्षवदना सहस्राक्षी सहस्रपात्॥६६॥

आब्रह्मकीटजननी वर्णाश्रमविधायिनी।

निजाज्ञारूपनिगमा पुण्यापुण्यफलप्रदा॥६७॥

श्रुतिसीमन्तसिन्दूरीकृतपादाब्जधूलिका

सकलागमसंदोहशुक्तिसम्पुटमौक्तिका ॥६८॥

पुरुषार्थप्रदा पूर्णा भोगिनी भुवनेश्वरी।

अम्बिकाऽनादिनिधना हरिब्रह्मेन्द्रसेविता॥६९॥

नारायणी नादरूपा नामरूपविवर्जिता।

ह्रींकारी ह्रीमती हृद्या हेयोपादेयवर्जिता॥७०॥

राजराजार्चिता राज्ञी रम्या राजीवलोचना।

रञ्जनी रमणी रस्या रणत्किङ्किणिमेखला॥७१॥

रमा राकेन्दुवदना रतिरूपा रतिप्रिया।

रक्षाकरी राक्षसनी रामा रमणलम्पटा॥७२॥

काम्या कामकलारूपा कदम्बकुसुमप्रिया।

कल्याणी जगतीकन्दा करुणारससागरा॥७३॥

कलावती कलालापा कान्ता कादम्बरीप्रिया।

वरदा वामनयना वारुणीमदविह्वला॥७४॥

विश्वाधिका वेदवेद्या विन्ध्याचलनिवासिनी।

विधात्री वेदजननी विष्णुमाया विलासिनी॥७५॥

क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्रक्षेत्रज्ञपालिनी।

क्षयवृद्धिविनिर्मुक्ता क्षेत्रपालसमर्चिता॥७६॥

विजया विमला वन्द्या वन्दारुजनवत्सला।

वाग्वादिनी वामकेशी वह्निमण्डलवासिनी॥७७॥

भक्तिमत्कल्पलतिका पशुपाशविमोचिनी।

संहृताशेषपाषण्डा सदाचारप्रवर्तिका॥७८॥

तापत्रयाग्निसंतप्तसमाह्लादनचन्द्रिका ।

तरुणी तापसाराध्या तनुमध्या तमोऽपहा॥७९॥

चितिस्तत्पदलक्ष्यार्था चिदेकरसरूपिणी।

स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसंततिः ॥८०॥

परा प्रत्यक्चितीरूपा पश्यन्ती परदेवता।

मध्यमा वैखरीरूपा भक्तमानसहंसिका॥८१॥

कामेश्वरप्राणनाडी कृतज्ञा कामपूजिता।

शृङ्गाररससम्पूर्णा जया जालन्धरस्थिता॥८२॥

ओड्याणपीठनिलया बिन्दुमण्डलवासिनी।

रहोयागक्रमाराध्या रहस्तर्पणतर्पिता॥८३॥

सद्यःप्रसादिनी विश्वसाक्षिणी साक्षिवर्जिता।

षडङ्गदेवतायुक्ता षाड्गुण्यपरिपूरिता॥८४॥

नित्यक्लिन्ना निरुपमा निर्वाणसुखदायिनी।

नित्याषोडशिकारूपा श्रीकण्ठार्धशरीरिणी॥८५॥

प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी।

मूलप्रकृतिरव्यक्ता व्यक्ताव्यक्तस्वरूपिणी॥८६॥

व्यापिनी विविधाकारा विद्याविद्यास्वरूपिणी।

महाकामेशनयनकुमुदाह्लादकौमुदी ॥८७॥

भक्तहार्दतमोभेदभानुमद्भानुसंततिः ।

शिवदूती शिवाराध्या शिवमूर्तिः शिवकरी॥८८॥

शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता।

अप्रमेया स्वप्रकाशा मनोवाचामगोचरा॥८९॥

चिच्छक्तिश्चेतनारूपा जडशक्तिर्जडात्मिका।

गायत्री व्याहृतिः सन्ध्या द्विजवृन्दनिषेविता॥९०॥

तत्त्वासना तत्त्वमयी पञ्चकोशान्तरस्थिता।

नि:सीममहिमा नित्ययौवना मदशालिनी॥९१॥

मदघूर्णितरक्ताक्षी मदपाटलगण्डभूः।

चन्दनद्रवदिग्धाङ्गी चाम्पेयकुसुमप्रिया॥९२॥

कुशला कोमलाकारा कुरुकुल्ला कुलेश्वरी।

कुलकुण्डालयाकौलमार्गतत्परसेविता॥१३॥

कुमारगणनाथाम्बा तुष्टिः पुष्टिर्मति तिः।

शान्तिः स्वस्तिमती कान्तिनन्दिनी विघ्ननाशिनी॥९४॥

तेजोवती त्रिनयना लोलाक्षीकामरूपिणी।

मालिनी हंसिनी माता मलयाचलवासिनी॥९५॥

सुमुखी नलिनी सुभ्रूः शोभना सुरनायिका।

कालकण्ठी कान्तिमती क्षोभिणी सूक्ष्मरूपिणी॥९६॥

वज्रेश्वरी वामदेवी वयोऽवस्थाविवर्जिता।

सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्विनी॥९७॥

विशुद्धिचक्रनिलयाऽऽरक्तवर्णा त्रिलोचना।

खट्वाङ्गादिप्रहरणा वदनैकसमन्विता ॥९८॥

पायसान्नप्रिया त्वक्स्था पशुलोकभयंकरी।

अमृतादिमहाशक्तिसंवृता डाकिनीश्वरी॥ ९९॥

अनाहताब्जनिलया श्यामाभा वदनद्वया।

दंष्ट्रोज्ज्वलाऽक्षमालादिधरा रुधिरसंस्थिता॥१००॥

कालरात्र्यादिशक्त्यौघवृता स्निग्धौदनप्रिया।

महावीरेन्द्रवरदा राकिण्यम्बास्वरूपिणी॥१०१॥

मणिपूराब्जनिलया वदनत्रयसंयुता।

वज्रादिकायुधोपेता डामर्यादिभिरावृता॥१०२॥

रक्तवर्णा मांसनिष्ठा गुडान्नप्रीतमानसा।

समस्तभक्तसुखदा लाकिन्यम्बास्वरूपिणी॥१०३॥

स्वाधिष्ठानाम्बुजगता चतुर्वक्त्रमनोहरा।

शूलाद्यायुधसम्पन्ना पीतवर्णातिगर्विता॥१०४॥

मेदोनिष्ठा मधुप्रीता बन्धिन्यादिसमन्विता।

दध्यन्नासक्तहृदया काकिनीरूपधारिणी॥१०५॥

मूलाधाराम्बुजारूढा पञ्चवक्त्राऽस्थिसंस्थिता।

अङ्कुशादिप्रहरणा वरदादिनिषेविता॥१०६॥

मुद्गौदनासक्तचित्ता साकिन्यम्बास्वरूपिणी।

आज्ञाचक्राब्जनिलया शुक्लवर्णा षडानना॥१०७॥

मज्जासंस्था हंसवतीमुख्यशक्तिसमन्विता।

हरिद्रान्नैकरसिका हाकिनीरूपधारिणी॥१०८॥

सहस्त्रदलपद्मस्था सर्ववर्णोपशोभिता।

सर्वायुधधरा शुक्लसंस्थिता सर्वतोमुखी॥१०९॥

सौंदनप्रीतचित्ता याकिन्यम्बास्वरूपिणी।

स्वाहा स्वधा मतिर्मेधा श्रुति स्मृतिरनुत्तमा॥११०॥

पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवणकीर्तना।

पुलोमजार्चिता बन्धमोचनी बर्बरालका॥१११॥

विमर्शरूपिणी विद्या वियदादिजगत्प्रसूः।

सर्वव्याधिप्रशमनी सर्वमृत्युनिवारिणी॥११२॥

अग्रगण्याऽचिन्त्यरूपा कलिकल्मषनाशिनी।

कात्यायनी कालहन्त्री कमलाक्षनिषेविता॥११३॥

ताम्बूलपूरितमुखी दाडिमीकुसुमप्रभा।

मृगाक्षी मोहिनी मुख्या मृडानी मित्ररूपिणी॥११४॥

नित्यतृप्ता भक्तनिधिनियन्त्री निखिलेश्वरी।

मैत्र्यादिवासनालभ्या महाप्रलयसाक्षिणी॥११५॥

पराशक्तिः परानिष्ठा प्रज्ञानघनरूपिणी।

माध्वीपानालसा मत्ता मातृकावर्णरूपिणी॥११६॥

महाकैलासनिलया मृणालमृदुदोर्लता।

महनीया दयामूर्तिर्महासाम्राज्यशालिनी॥११७॥

आत्मविद्या महाविद्या श्रीविद्या कामसेविता।

श्रीषोडशाक्षरीविद्या त्रिकूटा कामकोटिका॥११८॥

कटाक्षकिङ्करीभूतकमलाकोटिसेविता

शिरःस्थिता चन्द्रनिभा भालस्थेन्द्रधनुःप्रभा॥११९॥

हृदयस्था रविप्रख्या त्रिकोणान्तरदीपिका।

दाक्षायणी दैत्यहन्त्री दक्षयज्ञविनाशिनी॥१२०॥

दरान्दोलितदीर्घाक्षी दरहासोज्ज्वलन्मुखी।

गुरुमूर्तिर्गुणनिधिर्गामाता गुहजन्मभूः॥१२१॥

देवेशी दण्डनीतिस्था दहराकाशरूपिणी।

प्रतिपन्मुख्यराकान्ततिथिमण्डलपूजिता ॥१२२॥

कलात्मिका कलानाथा काव्यालापविनोदिनी।

सचामररमावाणीसव्यदक्षिणसेविता ॥१२३॥

आदिशक्तिरमेयात्मा परमा पावनाकृतिः।

अनेककोटिब्रह्माण्डजननी दिव्यविग्रहा॥१२४॥

क्लींकारी केवला गुह्या कैवल्यपददायिनी।

त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्तिस्त्रिदशेश्वरी॥१२५॥

त्र्यक्षरी दिव्यगन्धाढ्या सिन्दूरतिलकाञ्चिता।

उमा शैलेन्द्रतनया गौरी गन्धर्वसेविता॥१२६॥

विश्वगर्भा स्वर्णगर्भाऽवरदा वागधीश्वरी।

ध्यानगम्याऽपरिच्छेद्या ज्ञानदा ज्ञानविग्रहा॥१२७॥

सर्ववेदान्तसंवेद्या सत्यानन्दस्वरूपिणी।

लोपामुद्रार्चिता लीलाक्लृप्तब्रह्माण्डमण्डला॥१२८॥

अदृश्या दृश्यरहिता विज्ञात्री वेद्यवर्जिता।

योगिनी योगदा योग्या योगानन्दा युगन्धरा॥१२९॥

इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिणी ।

सर्वाधारा सुप्रतिष्ठा सदसद्रूपधारिणी॥१३०॥

अष्टमूर्तिरजाजैत्री लोकयात्राविधायिनी।

एकाकिनी भूमरूपा निता द्वैतवर्जिता॥१३१॥

अन्नदा वसुदा वृद्धा ब्रह्मात्मैक्यस्वरूपिणी।

बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया॥१३२॥

भाषारूपा बृहत्सेना भावाऽभावविवर्जिता।

सुखाराध्या शुभकरी शोभनासुलभागतिः॥१३३॥

राजराजेश्वरी राज्यदायिनी राज्यवल्लभा।

राजत्कृपा राजपीठनिवेशितनिजाश्रिता॥१३४॥

राज्यलक्ष्मीः कोशनाथा चतुरङ्गबलेश्वरी।

साम्राज्यदायिनी सत्यसन्धा सागरमेखला॥१३५॥

दीक्षिता दैत्यशमनी सर्वलोकवशङ्करी।

सर्वार्थदात्री सावित्री सच्चिदानन्दरूपिणी॥१३६॥

देशकालापरिच्छिन्ना सर्वगा सर्वमोहिनी।

सरस्वती शास्त्रमयी गुहाम्बा गुह्यरूपिणी॥१३७॥

सर्वोपाधिविनिर्मुक्ता सदाशिवपतिव्रता।

सम्प्रदायेश्वरी साध्वी गुरुमण्डलरूपिणी॥१३८॥

कुलोत्तीर्णा भगाराध्या माया मधुमती मही।

गणाम्बा गुह्यकाराध्या कोमलाङ्गी गुरुप्रिया॥१३९॥

स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्तिरूपिणी।

सनकादिसमाराध्या शिवज्ञानप्रदायिनी॥१४०॥

चित्कलानन्दकलिका प्रेमरूपा प्रियङ्करी।

नामपारायणप्रीता नन्दिविद्या नटेश्वरी॥१४१॥

मिथ्याजगदधिष्ठाना मुक्तिदा मुक्तिरूपिणी।

लास्यप्रिया लयकरी लज्जा रम्भादिवन्दिता ॥१४२॥

भवदावसुधावृष्टिः पापारण्यदवानला।

दौर्भाग्यतूलवातूला जराध्वान्तरविप्रभा॥१४३॥

भाग्याब्धिचन्द्रिका भक्तचित्तकेकिघनाघना।

रोगपर्वतदम्भोलिप॑त्युदारुकुठारिका ॥१४४॥

महेश्वरी महाकाली महाग्रासा महाशना।

अपर्णा चण्डिका चण्डमुण्डासुरनिषूदिनी॥१४५॥

क्षराक्षरात्मिका सर्वलोकेशी विश्वधारिणी।

त्रिवर्गदात्री सुभगा त्र्यम्बका त्रिगुणात्मिका॥१४६॥

स्वर्गापवर्गदा शुद्धा जपापुष्पनिभाकृतिः।

ओजोवती द्युतिधरा यज्ञरूपा प्रियव्रता॥१४७॥

दुराराध्या दुराधर्षा पाटलीकुसुमप्रिया।

महती मेरुनिलया मन्दारकुसुमप्रिया॥१४८॥

वीराराध्या विराङ्पा विरजा विश्वतोमुखी।

प्रत्यगुरूपा पराकाशा प्राणदा प्राणरूपिणी॥१४९॥

मार्तण्डभैरवाराध्या मन्त्रिणीन्यस्तराज्यधूः।

त्रिपुरेशी जयत्सेना निस्वैगुण्या परापरा॥१५०॥

सत्यज्ञानानन्दरूपा सामरस्यपरायणा।

कपर्दिनी कलामाला कामधुक्कामरूपिणी॥१५१॥

कलानिधिः काव्यकला रसज्ञा रसशेवधिः ।

पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा॥१५२॥

परंज्योतिः परंधाम परमाणुः परात्परा।

पाशहस्ता पाशहन्त्री परमन्त्रविभेदिनी॥१५३॥

मूर्ताऽमूर्ताऽनित्यतृप्ता मुनिमानसहंसिका।

सत्यव्रता सत्यरूपा सर्वान्तर्यामिणी सती॥१५४॥

ब्रह्माणी ब्रह्मजननी बहुरूपा बुधार्चिता।

प्रसवित्री प्रचण्डाऽऽज्ञा प्रतिष्ठा प्रकटाकृतिः॥१५५॥

प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठरूपिणी।

विशृंखला विविक्तस्था वीरमाता वियत्प्रसूः॥१५६॥

मुकुन्दा मुक्तिनिलया मूलविग्रहरूपिणी।

भावज्ञा भवरोगनी भवचक्रप्रवर्तिनी॥१५७॥

छन्दःसारा शास्त्रसारा मन्त्रसारा तलोदरी।

उदारकीर्तिरुद्दामवैभवा वर्णरूपिणी ॥१५८॥

जन्ममृत्युजरातप्तजनविश्रान्तदायिनी ।

सर्वोपनिषदुघुष्टा शान्त्यतीता कलात्मिका ॥१५९॥

गम्भीरा गगनान्तःस्था गर्विता गानलोलुपा।

कल्पनारहिता काष्ठाऽकान्ता कान्तार्धविग्रहा॥१६०॥

कार्यकारणनिर्मुक्ता कामकेलितरङ्गिता।

कनत्कनकताटङ्का लीलाविग्रहधारिणी॥१६१॥

अजा क्षयविनिर्मुक्ता मुग्धा क्षिप्रप्रसादिनी।

अन्तर्मुखसमाराध्या बहिर्मुखसुदुर्लभा॥१६२॥

त्रयी त्रिवर्गनिलया त्रिस्था त्रिपुरमालिनी।

निरामया निरालम्बा स्वात्मारामा सुधासृतिः॥१६३॥

संसारपङ्कनिर्मग्नसमुद्धरणपण्डिता

यज्ञप्रिया यज्ञकी यजमानस्वरूपिणी ॥१६४॥

धर्माधारा धनाध्यक्षा धनधान्यविवर्धिनी।

विप्रप्रिया विप्ररूपा विश्वभ्रमणकारिणी॥१६५॥

विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरूपिणी।

अयोनि-निनिलया कूटस्था कुलरूपिणी॥१६६॥

वीरगोष्ठीप्रिया वीरा नैष्का नादरूपिणी।

विज्ञानकलना कल्या विदग्धा बैन्दवासना॥१६७॥

तत्त्वाधिका तत्त्वमयी तत्त्वमर्थस्वरूपिणी।

सामगानप्रिया सौम्या सदाशिवकुटुम्बिनी॥१६८॥

सव्यापसव्यमार्गस्था सर्वापद्विनिवारिणी।

स्वस्था स्वभावमधुरा धीरा धीरसमर्चिता॥१६९॥

चैतन्याय॑समाराध्या चैतन्यकुसुमप्रिया।

सदोदिता सदातुष्टा तरुणादित्यपाटला॥१७०॥

दक्षिणादक्षिणाराध्या दरस्मेरमुखाम्बुजा।

कौलिनीकेवलाउन_कैवल्यपददायिनी ॥१७१॥

स्तोत्रप्रिया स्तुतिमती श्रुतिसंस्तुतवैभवा।

मनस्विनी मानवती महेशी मङ्गलाकृतिः॥१७२॥

विश्वमाता जगद्धात्री विशालाक्षी विरागिणी।

प्रगल्भा परमोदारा परामोदा मनोमयी॥१७३॥

व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी।

पञ्चयज्ञप्रिया पञ्चप्रेतमञ्चाधिशायिनी॥१७४॥

पञ्चमी पञ्चभूतेशी पञ्चसंख्योपचारिणी।

शाश्वती शाश्वतैश्वर्या शर्मदा शम्भुमोहिनी॥१७५॥

धरा धरासुता धन्या धर्मिणी धर्मवर्धिनी।

लोकातीता गुणातीता सर्वातीता शमात्मिका॥१७६ ॥

बन्धूककुसुमप्रख्या बाला लीलाविनोदिनी।

सुमङ्गली सुखकरी सुवेषाढ्या सुवासिनी॥१७७॥

सुवासिन्यर्चनप्रीताऽऽशोभना शुद्धमानसा।

विन्दुतर्पणसंतुष्टा पूर्वजा त्रिपुराम्बिका॥१७॥

दशमुद्रासमाराध्या त्रिपुराश्रीवशङ्करी।

ज्ञानमुद्रा ज्ञानगम्या ज्ञानज्ञेयस्वरूपिणी॥१७९॥

योनिमुद्रा त्रिखण्डेशी त्रिगुणाम्बा त्रिकोणगा।

अनघाऽद्भुतचारित्रा वाञ्छितार्थप्रदायिनी॥१८०॥

अभ्यासातिशयज्ञाता षडध्वातीतरूपिणी।

अव्याजकरुणामूर्तिरज्ञानध्वान्तदीपिका ॥१८१॥

आबालगोपविदिता सर्वानुलयशासना।

श्रीचक्रराजनिलया श्रीमत्रिपुरसुन्दरी॥१८२॥

श्रीशिवा शिवशक्त्यैक्यरूपिणी ललिताम्बिका।

एवं श्रीललितादेव्या नाम्नां साहस्रकं जगुः ॥१८३॥

इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्यसंवादे

श्रीललितासहसनामस्तोत्रकपनं नाम द्वितीयोऽध्यायः॥

अथ फलश्रुति इत्येवं नामसाहस्रं कथितं ते घटोद्भव।

रहस्यानां रहस्यं च ललिताप्रीतिदायकम्॥१॥

अनेन सदृशं स्तोत्रं न भूतं न भविष्यति।

सर्वरोगप्रशमनं सर्वसम्पत्प्रवर्धनम्॥२॥

सर्वांपमृत्युशमनं कालमृत्युनिवारणम्।

सर्ववरार्तिशमनं दीर्घायुष्यप्रदायकम्॥३॥

पुत्रप्रदमपुत्राणां पुरुषार्थप्रदायकम्।

इदं विशेषाच्छ्रीदेव्याः स्तोत्रं प्रीतिविधायकम्॥ ४ ॥

जपेन्नित्यं प्रयत्नेन ललितोपास्तितत्परः।

प्रातः स्नात्वा विधानेन सन्ध्याकर्म समाप्य च॥ ५ ॥

पूजागृहं ततो गत्वा चक्रराजं समर्चयेत्।

विद्यां जपेत् सहस्रं वा त्रिशतं शतमेव वा॥ ६ ॥

रहस्यनामसाहस्त्रमिदं पश्चात् पठेन्नरः।

जन्ममध्ये सकृच्चापि य एवं पठते सुधीः॥ ७॥

तस्य पुण्यफलं वक्ष्ये शृणु त्वं कुम्भसम्भव।

गङ्गादिसर्वतीर्थेषु यः स्नायात् कोटिजन्मसु॥८॥

कोटिलिङ्गप्रतिष्ठां तु यः कुर्यादविमुक्तके।

कुरुक्षेत्रे तु यो दद्यात्कोटिवारं रविग्रहे॥९॥

कोटिं सौवर्णभाराणां श्रोत्रियेषु द्विजन्मसु।

यः कोटिहयमेधानामाहरेद् गाङ्गरोधसि॥१०॥

आचरेत् कूपकोटीर्यो निर्जले मरुभूतले।

दुर्भिक्षे यः प्रतिदिनं कोटिब्राह्मणभोजनम्॥११॥

श्रद्धया परया कुर्यात् सहस्रपरिवत्सरान्।

तत्पुण्यं कोटिगुणितं लभेत् पुण्यमनुत्तमम्॥१२॥

रहस्यनामसाहस्र नाम्नोऽप्येकस्य कीर्तनात्।

रहस्यनामसाहस्र नामैकमपि यः पठेत्॥१३॥

तस्य पापानि नश्यन्ति महान्त्यपि न संशयः।

नित्यकर्माननुष्ठानानिषिद्धकरणादपि ॥१४॥

यत्पापं जायते पुंसां तत्सर्वं नश्यति ध्रुवम्।

बहुनाऽत्र किमुक्तेन शृणु त्वं कुम्भसम्भव॥१५॥

अत्रैकनानो या शक्तिः पातकानां निवर्तने।

तन्निवर्त्यमघं कर्तुं नालं लोकाश्चतुर्दश॥१६॥

यस्त्यक्त्वा नामसाहस्त्रं पापहानिमभीप्सति।

स हि शीतनिवृत्त्यर्थं हिमशैलं निषेवते॥१७॥

भक्तो यः कीर्तयेन् नित्यमिदं नामसहस्रकम्।

तस्मै श्रीललितादेवी प्रीताभीष्टं प्रयच्छति॥१८॥

अकीर्तयन्निदं स्तोत्रं कथं भक्तो भविष्यति।

नित्यसङ्कीर्तनाशक्तः कीर्तयेत् पुण्यवासरे॥१९॥

संक्रान्तौ विषुवे चैव स्वजन्मत्रितयेऽयने।

नवम्यां वा चतुर्दश्यां सितायां शुक्रवासरे॥२०॥

कीर्तयेन्नामसाहस्त्रं पौर्णमास्यां विशेषतः।

पौर्णमास्यां चन्द्रबिम्बे ध्यात्वा श्रीललिताम्बिकाम्॥२१॥

पञ्चोपचारैः सम्पूज्य पठेन्नामसहस्रकम्।

सर्वे रोगाः प्रणश्यन्ति दीर्घायुष्यं च विन्दति ॥२२॥

अयमायुष्करो नाम प्रयोगः कल्पनोदितः।

ज्वरात शिरसि स्पृष्ट्वा पठेन्नामसहस्रकम्॥२३॥

तत्क्षणात् प्रशमं याति शिरस्तोदो ज्वरोऽपि च।

सर्वव्याधिनिवृत्त्यर्थे स्पृष्ट्वा भस्म जपेदिदम्॥२४॥

तद्भस्मधारणादेव नश्यन्ति व्याधयः क्षणात्।

जलं सम्मन्त्र्य कुम्भस्थं नामसाहस्रतो मुने॥२५॥

अभिषिञ्चेद् ग्रहग्रस्तान् ग्रहा नश्यन्ति तत्क्षणात्।

सुधासागरमध्यस्थां ध्यात्वा श्रीललिताम्बिकाम्॥२६॥

यः पठेन्नामसाहस्रं विषं तस्य विनश्यति।

वन्ध्यानां पुत्रलाभाय नामसाहस्रमन्त्रितम्॥२७॥

नवनीतं प्रदद्यात्तु पुत्रलाभो भवेद् ध्रुवम्।

देव्याः पाशेन सम्बद्धामाकृष्टामङ्कुशेन च॥२८॥

ध्यात्वाऽभीष्टां स्त्रियं रात्रौ पठेन्नामसहस्रकम्।

आयाति स्वसमीपं सा यद्यप्यन्तःपुरं गता॥२९॥

राजाकर्षणकामश्चेद्राजावसथदिङ्मुखः ।

त्रिरात्रं यः पठेदेतच्छ्रीदेवीध्यानतत्परः॥३०॥

स राजा पारवश्येन मातङ्ग वा तुरङ्गमम्।

आरुह्यायाति निकटं दासवत् प्रणिपत्य च॥३१॥

तस्मै राज्यं च कोशं च दद्यादेव वशङ्गतः।

रहस्यनामसाहस्रं यः कीर्तयति नित्यशः॥३२॥

तन्मुखालोकमात्रेण मुह्येल्लोकत्रयं मुने।

यस्त्विदं नामसाहस्रं सकृत् पठति भक्तिमान्॥३३॥

तस्य ये शत्रवस्तेषां निहन्ता शरभेश्वरः।

यो वाऽभिचारं कुरुते नामसाहस्रपाठके॥३४॥

निवर्त्य तत्क्रियां हन्यात् तं वै प्रत्यङ्गिरा स्वयम्।

ये क्रूरदृष्ट्या वीक्षन्ते नामसाहस्रपाठकम्॥३५॥

तानन्धान् कुरुते क्षिप्रं स्वयं मार्ताण्डभैरवः।

धनं यो हरते चौरो नामसाहस्रजापिनः॥३६॥

यत्र कुत्र स्थितं वापि क्षेत्रपालो निहन्ति तम्।

विद्यासु कुरुते वादं यो विद्वान् नामजापिना॥३७॥

तस्य वाक्स्तम्भनं सद्यः करोति नकुलेश्वरी।

यो राजा कुरुते वैरं नामसाहस्रजापिनः॥३८॥

चतुरङ्गबलं तस्य दण्डिनी संहरेत् स्वयम्।

यः पठेन्नामसाहस्रं षण्मासं भक्तिसंयुतः ॥३९॥

लक्ष्मीश्चाञ्चल्यरहिता सदा तिष्ठति तद्गृहे।

मासमेकं प्रतिदिनं त्रिवारं यः पठेन्नरः॥४०॥

भारती तस्य जिह्वाग्रे रङ्गे नृत्यति नित्यशः।

यस्त्वेकवारं पठति पक्षमेकमतन्द्रितः॥४१॥

मुह्यन्ति कामवशगा मृगाक्ष्यस्तस्य वीक्षणात्।

यः पठेन्नामसाहस्रं जन्ममध्ये सकृन्नरः॥४२॥

तदृष्टिगोचराः सर्वे मुच्यन्ते सर्वकिल्बिषैः ।

यो वेत्ति नामसाहस्रं तस्मै देयं द्विजन्मने॥४३॥

अन्नं वस्त्रं धनं धान्यं नान्येभ्यस्तु कदाचन।

श्रीमन्त्रराजं यो वेत्ति श्रीचक्रं यः समर्चति॥४४॥

यः कीर्तयति नामानि तं सत्पात्रं विदुर्बुधाः।

तस्मै देयं प्रयत्नेन श्रीदेवीप्रीतिमिच्छता॥४५॥

न कीर्तयति नामानि मन्त्रराजं न वेत्ति यः।

पशुतुल्यः स विज्ञेयस्तस्मै दत्तं निरर्थकम्॥४६॥

परीक्ष्य विद्याविदुषस्तेभ्यो दद्याद्विचक्षणः।

श्रीमन्त्रराजसदृशो यथा मन्त्रो न विद्यते॥४७॥

देवता ललितातुल्या यथा नास्ति घटोद्भव।

रहस्यनामसाहस्रतुल्या नास्ति तथा स्तुतिः॥४८॥

लिखित्वा पुस्तके यस्तु नामसाहस्त्रमुत्तमम्।

समर्चयेत् सदा भक्त्या तस्य तुष्यति सुन्दरी॥४९॥

बहुनाऽत्र किमुक्तेन शृणु त्वं कुम्भसम्भव।

नानेन सदृशं स्तोत्रं सर्वतन्त्रेषु विद्यते॥५०॥

तस्मादुपासको नित्यं कीर्तयेदिदमादरात्।

एभिर्नामसहस्रेस्तु श्रीचक्रं योऽर्चयेत् सकृत्॥५१॥

पद्यैर्वा तुलसीपुष्पैः कहारैर्वा कदम्बकैः।

चम्पकैर्जातिकुसुमैमल्लिकाकरवीरकैः ॥५२॥

उत्पलैर्बिल्वपत्रैर्वा कुन्दकेसरपाटलैः।

अन्यैः सुगन्धिकुसुमैः केतकीमाधवीमुखैः॥५३॥

तस्य पुण्यफलं वक्तुं न शक्नोति महेश्वरः।

सा वेत्ति ललितादेवी स्वचक्रार्चनजं फलम्॥५४॥

अन्ये कथं विजानीयुर्ब्रह्माद्याः स्वल्पमेधसः।

प्रतिमासं पौर्णमास्यामेभिर्नामसहस्रकैः॥५५॥

रात्रौ यश्चक्रराजस्थामर्चयेत् परदेवताम्।

स एव ललितारूपस्तद्रूपा ललिता स्वयम्॥५६॥

न तयोर्विद्यते भेदो भेदकृत् पापकृद् भवेत्।

महानवम्यां यो भक्तः श्रीदेवीं चक्रमध्यगाम्॥५७॥

अर्चयेन्नामसाहस्रेस्तस्य मुक्तिः करे स्थिता।

यस्तु नामसहस्त्रेण शुक्रवारे समर्चयेत्॥५८॥

चक्रराजे महादेवीं तस्य पुण्यफलं शृणु।

सर्वान् कामानवाप्येह सर्वसौभाग्यसंयुतः॥५९॥

पुत्रपौत्रादिसंयुक्तो भुक्त्वा भोगान् यथेप्सितान्।

अन्ते श्रीललितादेव्याः सायुज्यमतिदुर्लभम्॥६०॥

प्रार्थनीयं शिवाद्यैश्च प्राप्नोत्येव न संशयः।

यः सहस्रं ब्राह्मणानामेभिर्नामसहस्रकैः॥६१॥

समर्च्य भोजयेद् भक्त्या पायसापूपषड्रसैः।

तस्मै प्रीणाति ललिता स्वसाम्राज्यं प्रयच्छति॥६२॥

न तस्य दुर्लभं वस्तु त्रिषु लोकेषु विद्यते।

निष्कामः कीर्तयेद्यस्तु नामसाहस्रमुत्तमम्॥६३॥

ब्रह्मज्ञानमवाप्नोति येन मुच्येत बन्धनात्।

धनार्थी धनमाप्नोति यशोऽर्थी चाप्नुयाद्यशः॥६४॥

विद्यार्थी चाप्नुयाद्विद्यां नामसाहस्रकीर्तनात्।

नानेन सदृशं स्तोत्रं भोगमोक्षप्रदं मुने॥६५॥

कीर्तनीयमिदं तस्माद् भोगमोक्षार्थिभिनरैः ।

चतुराश्रमनिष्ठश्च कीर्तनीयमिदं सदा॥६६॥

स्वधर्मसमनुष्ठानवैकल्यपरिपूर्तये

कलौ पापैकबहुले धर्मानुष्ठानवर्जिते॥६७॥

नामानुकीर्तनं मुक्त्वा नृणां नान्यत् परायणम्।

लौकिकाद्वचनान्मुख्यं विष्णुनामानुकीर्तनम्॥६८॥

विष्णुनामसहस्राच्च शिवनामैकमुत्तमम्।

शिवनामसहस्राच्च देव्या नामैकमुत्तमम्॥६९॥

अपठन् नामसाहस्त्रं प्रीणयेद्यो महेश्वरीम्॥ ७७॥

देवीनामसहस्राणि कोटिशः सन्ति कुम्भज।

तेषु मुख्यं दशविधं नामसाहस्त्रमुच्यते॥७०॥

रहस्यनामसाहस्रमिदं शस्तं दशस्वपि।

तस्मात् संकीर्तयेन्नित्यं कलिदोषनिवृत्तये॥७१॥

मुख्यं श्रीमातृनामेति न जानन्ति विमोहिताः।

विष्णुनामपराः केचिच्छिवनामपराः परे॥७२॥

न कश्चिदपि लोकेषु ललितानामतत्परः।

येनान्यदेवतानाम कीर्तितं जन्मकोटिषु॥७३॥

तस्यैव भवति श्रद्धा श्रीदेवीनामकीर्तने।

चरमे जन्मनि यथा श्रीविद्योपासको भवेत्॥७४॥

नामसाहस्रपाठश्च तथा यथैव विरला लोके श्रीविद्याराजवेदिनः ॥ ७५॥

तथैव विरला गुह्यनामसाहस्रपाठकाः।

मन्त्रराजजपश्चैव चक्रराजार्चनं रहस्यनामपाठश्च नाल्पस्य तपसः फलम्। चरमजन्मनि।

तथा॥७६॥

स चक्षुषा विना रूपं पश्येदेव विमूढधीः ।

रहस्यनामसाहस्रं त्यक्त्वा यः सिद्धिकामुकः ॥७८॥

स भोजनं विना नूनं क्षुन्निवृत्तिमभीप्सति।

यो भक्तो ललितादेव्याः स नित्यं कीर्तयेदिदम्॥७९॥

नान्यथा प्रीयते देवी कल्पकोटिशतैरपि।

तस्माद्रहस्यनामानि श्रीमातुः प्रयतः पठेत्॥८०॥

इति ते कथितं स्तोत्रं रहस्यं कुम्भसम्भव।

नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन॥८१॥

यथैव गोप्या श्रीविद्या तथा गोप्यमिदं मुने।

पशुतुल्येषु न ब्रूयाजनेषु स्तोत्रमुत्तमम्॥८२॥

यो ददाति विमूढात्मा श्रीविद्यारहिताय तु।

तस्मै कुप्यन्ति योगिन्यः सोऽनर्थः सुमहान् स्मृतः॥८३॥

रहस्यनामसाहस्रं तस्मात् संगोपयेदिदम्।

स्वातन्त्र्येण मया नोक्तं तवापि कलशोद्भव॥८४॥

ललिताप्रेरणादेव मयोक्तं स्तोत्रमुत्तमम्।

कीर्तनीयमिदं भक्त्या कुम्भयोने निरन्तरम्॥८५॥

तेन तुष्टा महादेवी तवाभीष्टं प्रदास्यति।

सूत उवाच इत्युक्त्वा श्रीहयग्रीवो ध्यात्वा श्रीललिताम्बिकाम्।

आनन्दमग्नहृदयः सद्यः पुलकितोऽभवत्॥८६॥

इति श्रीब्रह्माण्डपुराणे ललितोपाख्याने हयग्रीवागस्त्यसंवादे श्रीललितासहस्रनामस्तोत्रे फलनिरूपणं नाम तृतीयोऽध्यायः॥

श्रीललिताष्टोत्तरशतनामावलि ॐ ऐं हाँ श्री

१ ॐ ऐं ह्रीं श्री रजताचलगाग्रमध्यस्थायै नमो नमः

२ ॐ ऐं ह्रीं श्रीं हिमाचलमहावंशपावनावै नमो नमः

३ ॐ ऐं ह्रीं श्रीं शङ्करार्धाङ्गसौन्दर्यशरीरायै नमो नमः

४ ॐ ऐं ह्रीं श्रीं लसम्मरकतस्वच्छविग्रहायै नमो नमः

५ ॐ ऐं ह्रीं श्रीं महातिशयसौन्दर्यलावण्यायै नमो नमः

६ ॐ ऐं ह्रीं श्रीं शशाडूशेखरप्राणवालभायै नमो नमः

७ ॐ ऐं ह्रीं श्रीं सदापञ्चदशात्मैक्यस्वरूपायै नमो नमः

८ॐ ऐं ह्रीं श्रीं वज्रमाणिक्य कटककिरीटायै नमो नमः

१० ऐं ही श्री कस्तूरीतिलकोलासिनिटलायै नमो नमः

१० ॐ ऐं ह्रीं श्रीं भस्मरेखातिलसन्मस्तकायै नमो नमः

११ ॐ ऐं ही श्री विकचाम्भोरुहदललोचनायै नमो नमः

१२ ॐ ऐं ह्रीं श्रीं शरच्चाम्मेयपुष्पाभनासिकायै नमो नमः

१३ ॐ ऐं ही श्री लसत्काशनताटकयुगलायै नमो नमः

१४ ॐ ऐं ही श्री मणिदर्पणसङ्काशकपोलायै नमो नमः

१५ ऍही श्री ताप्थूलपूरितस्मेरवदनायै नमो नमः

१६ ॐ ऐं ह्रीं श्रीं सुपक्वदाडिमीबीजरदनायै नमो नमः

१७ ॐ ऐं ह्रीं श्रीं कम्युगसमच्छायकन्धरायै नमो नमः

१८ ॐ ऐं ह्रीं श्रीं स्थूलमुक्ताफलोदारसुहाराय नमो नमः

१९ ऍही श्री गिरीशवद्धमाङ्गल्यमङ्गलायै नमो नमः

२० ॐ ऐं ह्रीं श्रीं पापाशाङ्कुशलसत्कराजायै नमो नमः

२१ ॐ ऐं ही श्री पाकरवमन्दारसुमालिन्यै नमो नमः

२२ ॐ ऐं ह्रीं श्रीं सुवर्णकुम्भयुग्माभसुकुचायै नमो नमः

२३ ॐ ऐं ह्रीं श्रीं रमणीयचतुर्बाहुसंयुक्तायै नमो नमः

२४ ॐ ऐं ह्रीं श्रीं कनकाङ्गदकेयूरभूषितायै नमो नमः

२५ ॐ ऐं ह्रीं श्रीं बृहत्सौवर्णसौन्दर्यवसनायै नमो नमः

२६ ॐ ऐं ह्रीं श्रीं बृहन्नितम्बविलसज्जधनायै नमो नमः

२७ ॐ ऐं ह्रीं श्रीं सौभाग्यजातशृङ्गारमध्यमायै नमो नमः

२८ ॐ ऐं ह्रीं श्रीं दिव्यभूषणसन्दोहरञ्जितायै नमो नमः

२९ ॐ ऐं ह्रीं श्रीं पारिजातगुणाधिक्यपदाब्जायै नमो नमः

३० ॐ ऐं ह्रीं श्रीं सुपनरागसङ्काशचरणायै नमो नमः

३१ॐ ऐं ह्रीं श्रीं कामकोटिमहापापीठस्थायै नमो नमः

३२ ॐ ऐं ह्रीं श्रीं श्रीकण्ठनेत्रकुमुदचन्द्रिकायै नमो नमः

३३ ॐ ऐं ह्रीं श्रीं सचामररमावाणीवीजितायै नमो नमः

३४ ॐ ऐं ह्रीं श्रीं भक्तरक्षणदाक्षिण्यकटाक्षायै नमो नमः

३५ ॐ ऐं ह्रीं श्रीं भूतेशालिङ्गनोद्भुतपुलकाङ्ग्यै नमो नमः

३६ ॐ ऐं ह्रीं श्रीं अनङ्गजनकापाङ्गवीक्षणायै नमो नमः

३७ ॐ ऐं ह्रीं श्रीं ब्रह्मोपेन्द्रशिरोरत्नरञ्जितायै नमो नमः

३८ ॐ ऐं ह्रीं श्रीं शचीमुख्यामरवधूसेवितायै नमो नमः

३९ ॐ ऐं ह्रीं श्रीं लीलाकल्पितब्रह्माण्डमण्डलायै नमो नमः

४० ॐ ऐं ह्रीं श्रीं अमृतादिमहाशक्तिसंवृतायै नमो नमः

४१ ॐ ऐं ह्रीं श्रीं एकातपत्रसाम्राज्यदायिकायै नमो नमः

४२ ॐ ऐं ह्रीं श्री सनकादिसमाराध्यपादुकायै नमो नमः

४३ ॐ ऐं ह्रीं श्रीं देवर्षिभिस्स्तूयमानवैभवावै नमो नमः

४४ ॐ ऐं ह्रीं श्रीं कलशोद्भवदुर्वास:पूजितायै नमो नमः

४५ ॐ ऐं ह्रीं श्रीं मत्तेभवाषड्वक्त्रवत्सलायै नमो नमः

४६ ॐ ऐं ह्रीं श्रीं चक्रराजमहायन्त्रमध्यवत्यै नमो नमः

४७ ॐ ऐं ह्रीं श्रीं चिदग्निकुण्डसम्भूतसुदेहायै नमो नमः

४८ ॐ ऐं ह्रौं श्री शशाङ्कखण्डसंयुक्त मुकुटायै नमो नमः

४९ ॐ ऐं ह्रीं श्रीं मत्तहंसवधूमन्दगमनायै नमो नमः

५० ॐ ऐं ह्रीं श्रीं वन्दारुजनसन्दोहवन्दितायै नमो नमः

५१ ॐ ऐं ह्रीं श्रीं अन्तर्मुखजनानन्दफलदायै नमो नमः

५२ ॐ ऐं ह्रीं श्रीं पतिव्रताङ्गनाभीष्टफलदायै नमो नमः

५३ ॐ ऐं ह्रीं श्रीं अव्याजकरुणापूरपूरितायै नमो नमः

५४ ॐ ऐं ह्रीं श्रीं निरञ्जनचिदानन्दसंयुक्तायै नमो नमः

५५ ॐ ऐं ह्रीं श्रीं सहस्त्रसूर्यसंयुक्तप्रकाशायै नमो नमः

५६ ॐ ऐं ह्रीं श्रीं रत्नचिन्तामणिगृहमध्यस्थायै नमो नमः

५७ ॐ ऐं ह्रीं श्रीं हानिवृद्धिगुणाधिक्यरहितायै नमो नमः

५८ ॐ ऐं ह्रीं श्रीं महापद्माटवीमध्यनिवासायै नमो नमः

५९ ऐं ह्रीं श्रीं जाग्रत्स्वप्रसुषुप्तीनां साक्षिभूत्यै नमो नमः

६० ॐ ऐं ह्रीं श्रीं महापापौघपापानां विनाशिन्यै नमो नमः

६१ ॐ ऐं ह्रीं श्रीं दुष्टभीतिमहाभीतिभञ्जनायै नमो नमः

६२ ॐ ऐं ह्रीं श्रीं समस्तदेवदनुजप्रेरिकायै नमो नमः

६३ ॐ ऐं ह्रीं श्रीं समस्तहृदयाम्भोजनिलयायै नमो नमः

६४ ॐ ऐं ह्रीं श्रीं अनाहतमहापद्यमन्दिरायै नमो नमः

६५ ॐ ऐं ह्रीं श्रीं सहस्त्रारसरोजातवासितायै नमो नमः

६६. ॐ ऐं ह्रीं श्रीं पुनरावृत्तिरहितपुरस्थायै नमो नमः

६७ ॐ ऐं ह्रीं श्रीं वाणीगायत्रीसावित्रीसत्रुतायै नमो नमः

६८ ॐ ऐं ह्रीं श्रीं रमाभूमिसुताराध्यपदाब्जायै नमो नमः

६९ ॐ ऐं ह्रीं श्रीं लोपामुद्रार्चितश्रीमच्चरणायै नमो नमः

७० ॐ ऐं ह्रीं श्रीं सहस्ररतिसौन्दर्यशरीरायै नमो नमः

७१ ॐ ऐं ह्रीं श्रीं भावनामात्रसन्तुष्टहृदयायै नमो नमः

७२ ॐ ऐं ह्रीं श्रीं सत्यसम्पूर्णविज्ञानसिद्धिदायै नमो नमः

७३ ॐ ऐं ह्रीं श्रीं त्रिलोचनकृतोल्लासफलदायै नमो नमः

७४ ॐ ऐं ह्रीं श्रीं श्रीसुधाब्धिमणिद्वीपमध्यगायै नमो नमः

७५ ॐ ऐं ह्रीं श्रीं दक्षाध्वरविनि/दसाधनायै नमो नमः

७६ ॐ ऐं ह्रीं श्रीं श्रीनाथसोदरीभूतशोभितायै नमो नमः

ॐ ऐं ह्रीं श्रीं चन्द्रशेखरभक्कार्तिभञ्जनायै नमो नमः

७८ ॐ ऐं ह्रीं श्रीं सौंपाधिविनिर्मुक्तचैतन्यायै नमो नमः

ॐ ऐं ह्रीं श्रीं नामपारायणाभीष्टफलदायै नमो नमः

ॐ ऐं ह्रीं श्रीं सृष्टिस्थितितिरोधानसङ्कल्पायै नमो नमः

८१ ॐ ऐं ह्रीं श्रीं श्रीषोडशक्षरीमन्त्रमध्यगायै नमो नमः

ॐ ऐं ह्रीं श्रीं अनाद्यन्तस्वयम्भूतदिव्यमूत्यै नमो नमः

८३ ॐ ऐं ह्रीं श्रीं भक्तहंसपरीमुख्यवियोगायै नमो नमः

८४ ॐ ऐं ह्रीं श्रीं मातृमण्डलसंयुक्तललितायै नमो नमः

ॐ ऐं ह्रीं श्रीं भण्डदैत्यमहासत्वनाशनायै नमो नमः

८६ ॐ ऐं ह्रीं श्रीं क्रूरभण्डशिरच्छेदनिपुणायै नमो नमः

ॐ ऐं ह्रीं श्रीं धाराच्युतसुराधीशसुखदायै नमो नमः

८८ ॐ ऐं ह्रीं श्रीं चण्डमुण्डनिशुम्भादिखण्डनायै नमो नमः

८९ ॐ ऐं ह्रीं श्रीं रक्ताक्षरक्तजिह्वादिशिक्षणायै नमो नमः

ॐ ऐं ह्रीं श्रीं महिषासुरदोर्वीर्यनिग्रहायै नमो नमः

९१ ॐ ऐं ह्रीं श्रीं अभ्रकेशमहोत्साहकारणायै नमो नमः

९२ ॐ ऐं ह्रीं श्रीं महेशयुक्तनटनतत्परायै नमो नमः

९३ ॐ ऐं ह्रीं श्रीं निजभर्तृमुखाम्भोजचिन्तनायै नमो नमः

९४ ॐ ऐं ह्रीं श्रीं वृषभध्वजविज्ञानभावनायै नमो नमः

९५ ॐ ऐं ह्रीं श्रीं जन्ममृत्युजरारोगभञ्जनायै नमो नमः

९६ ॐ ऐं ह्रीं श्रीं विधेयमुक्तविज्ञानसिद्धिदायै नमो नमः

ॐ ऐं ह्रीं श्रीं कामक्रोधादिषड्वर्गनाशनायै नमो नमः

ॐ ऐं ह्रीं श्रीं राजराजार्चितपदसरोजायै नमो नमः

९९ ॐ ऐं ह्रीं श्रीं सर्ववेदान्तसंसिद्धसुतत्त्वायै नमो नमः

१०० ॐ ऐं ह्रीं श्रीं श्रीवीरभक्तविज्ञाननिधानायै नमो नमः

१०१ ॐ ऐं ह्रीं श्रीं अशेषदुष्टदनुजसूदनायै नमो नमः

१०२ ॐ ऐं ह्रीं श्रीं साक्षाच्छ्रीदक्षिणामूर्तिमनोज्ञायै नमो नमः

१०३ ॐ ऐं ह्रीं श्रीं हयमेधानसम्पूज्यमहिमायै नमो नमः

१०४ ॐ ऐं ह्रीं श्रीं दक्षप्रजापतिसुतावेषाढ्यायै नमो नमः

१०५ ॐ ऐं ह्रीं श्रीं सुमबाणेक्षुकोदण्डमण्डितायै नमो नमः

१०६ ॐ ऐं ह्रीं श्रीं नित्ययौवनमाङ्गल्यमङ्गलायै नमो नमः

१०७ ॐ ऐं ह्रीं श्रीं महादेवसमायुक्तशरीरायै नमो नमः

१०८ ॐ ऐं ह्रीं श्रीं महादेवरतौत्सुक्यमहादेव्यै नमो नमः

श्रीललितात्रिशतीस्तोत्ररत्नप्रारम

सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां

समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम्।

अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां

जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम्॥

अगस्त्य उवाच-

हयग्रीव दयासिन्धो भगवन् भक्तवत्सल।

त्वत्तः श्रुतमशेषेण श्रोतव्यं यद्यदस्ति तत्॥१॥

रहस्यनामसाहस्रमपि

तत्संश्रुतं मया।

इतः परं च मे नास्ति श्रोतव्यमिति निश्चयः॥२॥

तथापि मम चित्तस्य पर्याप्ति व जायते।

कार्त्यिमप्राप्त इव शोचत्यात्मापि मे प्रभो॥३॥

किमिदं कारणं ब्रूहि ज्ञातव्यांशोऽपि वा पुनः।

अस्ति चेन्मामनुब्रूहि ब्रूहीत्युक्त्वा प्रणम्य तम्॥४॥

सूत उवाच-

समाललम्बे तत्पादयुगलं कलशोद्भवः।

हयाननो भीतभीतः किमिदं किमिदं त्विति॥५॥

मुञ्च मुञ्चेति तं चोक्त्वा चिन्ताक्रान्तो बभूव सः।

चिरं विचार्य निश्चिन्वन् वक्तव्यं न मयेत्यसौ॥६॥

तूष्णीं स्थितः स्मरन्नाज्ञां ललिताम्बाकृतां पुरा।

तं प्रणम्यैव स मुनिस्तत्पादावत्यजन् स्थितः॥७॥

वर्षत्रयावधि तथा गुरुशिष्यौ तथा स्थितौ।

तच्छृण्वन्तश्च पश्यन्तः सर्वलोकास्सुविस्मिताः॥८॥

श्रीललितादेवी कामेश्वरसमन्विता।

प्रादुर्भूता रहस्येवं हयग्रीवमवोचत॥ ९॥

श्रीदेव्युवाच

अश्वाननावयोः प्रीतिश्शास्त्रविश्वासिने त्वयि।

राज्यं देयं शिरो देयं न देया षोडशाक्षरी॥१०॥

स्वमातृयोनिवद्गोप्या विद्यैषेत्यागमा जगुः।

ततोऽतिगोपनीया मे सर्वपूर्तिकरी स्तुतिः॥११॥

मया कामेश्वरेणापि कृत्वा सा गोपिता भृशम्।

मदाज्ञया वचो देव्यश्चक्रुर्नामसहस्रकम्॥१२॥

आवाभ्यां कथितो मुख्यः सर्वपूर्तिकरः स्तवः।

सर्वक्रियाणां वैकल्यपूर्तिर्यजपतो भवेत्॥१३॥

सर्वपूर्तिकरं तस्मादिदं नाम कृतं मया।

तब्रूहि त्वमगस्त्याय पात्रभूतो न संशयः॥१४॥

पन्यस्य लोपामुद्राख्या मामुपास्तेऽतिभक्तितः।

अयं च नितरां भक्तस्तस्मादस्य वदस्व तत्॥१५॥

अमुञ्चमानस्त्वत्पादौ वर्षत्रयमसौ स्थितः।

एतज्ज्ञातुमतो भक्त्या हीदमेव निदर्शनम्॥१६॥

चित्तपर्याप्तिरेतस्य नान्यथा सम्भविष्यति।

सर्वपूर्तिकरं तस्मादनुज्ञातो वद॥१७॥

सूत उवाच-

इत्युक्त्वान्तर्दधावम्बा कामेश्वरसमन्विता।

अथोत्थाप्य हयग्रीवः पाणिभ्यां कुम्भसम्भवम्॥१८॥

संस्थाप्य निकटे वाचमुवाच भृशविस्मितः।

श्रीहयग्रीव उवाच-

कृतार्थोऽसि कृतार्थोऽसि कृतार्थोऽसि घटोद्भव॥१९॥

त्वत्समो ललिताभक्तो नास्ति नास्ति जगत्त्रये।

येनागत्य स्वयं देवी तव वक्तव्यमन्वशात्॥२०॥

सच्छिष्येण त्वयाहं च दृष्टवानस्मि तां शिवाम्।

यतन्ते यद्दर्शनाय ब्रह्मविष्ण्वीशपूर्वकाः॥२१॥

अतः परं ते वक्ष्यामि सर्वपूर्तिकरं स्तवम्।

यस्य स्मरणमात्रेण पर्याप्तिस्ते भवेद् हृदि॥२२॥

रहस्यनामसाहस्रादतिगुह्यतमं मुने।

आवश्यकं ततो ह्येतल्ललितां समुपासितुम्॥२३॥

तदहं ते प्रवक्ष्यामि ललिताम्बानुशासनात्।

श्रीमत्पञ्चदशाक्षर्याः कादिवर्णक्रमान्मुने॥२४॥

पृथग्विंशतिनामानि कथितानि घटोद्भव।

आहत्य नाम्नां त्रिशती सर्वसम्पूर्तिकारिणी॥२५॥

रहस्यातिरहस्यैषा गोपनीया प्रयत्नतः।

तां शृणुष्व महाभाग सावधानेन चेतसा॥२६॥

केवलं नामबुद्धिस्ते न कार्या तेषु कुम्भज।

मन्त्रात्मकत्वमेतेषां नाम्नां नामात्मतापि च॥२७॥

तस्मादेकानमनसा श्रोतव्यं भवता मुने।

सूत उवाच-

इत्युक्त्वा तु हयग्रीवः प्रोचे नामशतत्रयम्॥२८॥

ध्यानम्

अतिमधुरचापहस्तामपरिमितामोदबाणसौभाग्याम्

अरुणामतिशयकरुणामभिनवकुलसुन्दरी वन्दे॥

(लमित्यादिपञ्चपूजां कुर्यात्)

ककाररूपा कल्याणी कल्याणगुणशालिनी।

कल्याणशैलनिलया कमनीया कलावती॥१॥

कमलाक्षी कल्मषघ्नी करुणामृतसागरा।

कदम्बकाननावासा कदम्बकुसुमप्रिया॥ २॥

कन्दर्पविद्या कन्दर्पजनकापाङ्गवीक्षणा।

कर्पूरवीटीसौरभ्यकल्लोलितककुप्सटा

कलिदोषहरा कञ्जलोचना कम्रविग्रहा।

कर्मादिसाक्षिणी कारयित्री कर्मफलप्रदा॥ ४॥

एकाररूपा चैकाक्षर्येकानेकाक्षराकृतिः।

एतत्तदित्यनिर्देश्या चैकानन्दचिदाकृतिः॥ ५॥

एवमित्यागमाबोध्या चैकभक्तिमदर्चिता।

एकाग्रचित्तनिर्ध्याता चैषणारहितादृता॥ ६॥

एलासुगन्धिचिकुरा चैन:कूटविनाशिनी।

एकभोगा चैकरसा चैकैश्वर्यप्रदायिनी॥ ७॥

एकातपत्रसाम्राज्यप्रदा चैकान्तपूजिता।

एधमानप्रभा चैजदनेजज्जगदीश्वरी॥८॥

एकवीरादिसंसेव्या चैकप्राभवशालिनी।

ईकाररूपा चेशित्री चेप्सितार्थप्रदायिनी॥९॥

ईदृगित्यविनिर्देश्या चेश्वरत्वविधायिनी।

ईशानादिब्रह्ममयी चेशित्वाद्यष्टसिद्धिदा॥१०॥

क्षणसृष्टाण्डकोटिरीश्वरवल्लभा।

ईडिता चेश्वरार्धाड्गशरीरेशाधिदेवता॥११॥

ईश्वरप्रेरणकरी चेशताण्डवसाक्षिणी।

ईश्वरोत्सङ्गनिलया चेतिबाधाविनाशिनी॥१२॥

ईहाविरहिता चेशशक्तिरीषस्मितानना।

लकाररूपा ललिता लक्ष्मीवाणीनिषेविता॥१३॥

लाकिनी ललनारूपा लसहाडिमपाटला।

ललन्तिका लसत्काला ललाटनयनार्चिता॥१४॥

लक्षणोज्ज्वलदिव्याङ्गी लक्षकोट्यण्डनायिका।

लक्ष्यार्था लक्षणागम्या लब्धकामा लतातनुः॥१५॥

ललामराजदलिकालम्बिमुक्तालताञ्चिता ।

लम्बोदरप्रसूर्लभ्या लज्जाढ्या लयवर्जिता॥१६॥

ह्रीङ्काररूपा ह्रीङ्कारनिलया ह्रींपदप्रिया।

ह्रीङ्कारबीजा ह्रीङ्कारमन्त्रा ह्रीङ्कारलक्षणा॥१७॥

ह्रीङ्कारजपसुप्रीता ह्रींमति ह्रींविभूषणा।

ह्रींशीला ह्रींपदाराध्या ह्रींगर्भा ह्रींपदाभिधा॥१८॥

ह्रीङ्कारवाच्या ह्रीङ्कारपूज्या ह्रीङ्कारपीठिका।

ह्रीङ्कारवेद्या ह्रीङ्कारचिन्त्या ह्रीं ह्रींशरीरिणी॥१९॥

हकाररूपा हलधृत्पूजिता हरिणेक्षणा।

हरप्रिया हराराध्या हरिब्रह्मेन्द्रबन्दिता॥२०॥

हयारूढासेवितांघ्रियमेधसमर्चिता हर्यक्षवाहना हंसवाहना हतदानवा॥२१॥

हत्यादिपापशमनी हरिदश्वादिसेविता।

हस्तिकुम्भोत्तुङ्गकुचा हस्तिकृत्तिप्रियागना ॥२२॥

हरिद्राकुङ्कमादिग्धा हर्यश्वाद्यमरार्चिता।

हरिकेशसखी हादिविद्या हालामदालसा ॥२३॥

सकाररूपा सर्वज्ञा सर्वेशी सर्वमङ्गला।

सर्वकी सर्वभी सर्वहन्त्री सनातनी॥ २४॥

सर्वानवद्या सर्वाङ्गसुन्दरी सर्वसाक्षिणी।

सर्वात्मिका सर्वसौख्यदात्री सर्वविमोहिनी॥२५॥

सर्वांधारा सर्वगता सर्वांवगुणवर्जिता।

सर्वारुणा सर्वमाता सर्वाभरणभूषिता ॥२६॥

ककारार्थी कालहन्त्री कामेशी कामितार्थदा।

कामसञ्जीवनी कल्या कठिनस्तनमण्डला॥२७॥

करभोरूः कलानाथमुखी कचजिताम्बुदा।

कटाक्षस्यन्दिकरुणा कपालिप्राणनायिका॥२८॥

कारुण्यविग्रहा कान्ता कान्तिधूतजपावलिः।

कलालापा कम्बुकण्ठी करनिर्जितपल्लवा ॥२९॥

कल्पवल्लीसमभुजा कस्तूरीतिलकाञ्चिता।

हकारार्थी हंसगतिहाँटकाभरणोज्ज्वला॥३०॥

हारहारिकुचाभोगा हाकिनी हल्यवर्जिता।

हरित्पतिसमाराध्या हठात्कारहतासुरा॥३१॥

हर्षप्रदा हविर्भोक्त्री हादसन्तमसापहा।

हल्लीशलास्यसन्तुष्टा हंसमन्त्रार्थरूपिणी ॥३२॥

हानोपादाननिर्मुक्ता हर्षिणी हरिसोदरी।

हाहाहूहूमुखस्तुत्या हानिवृद्धिविवर्जिता॥३३॥

हैयङ्गवीनहृदया हरिगोपारुणांशुका।

लकाराख्या लतापूज्या लयस्थित्युद्भवेश्वरी ॥३४॥

लास्यदर्शनसन्तुष्टा लाभालाभविवर्जिता।

लच्येतराज्ञा लावण्यशालिनी लघुसिद्धिदा ॥ ३५॥

लाक्षारससवर्णाभा लक्ष्मणाग्रजपूजिता।

लभ्येतरा लब्धभक्तिसुलभा लाङ्गलायुधा॥३६॥

लग्नचामरहस्तश्रीशारदापरिवीजिता लज्जापदसमाराध्या लम्पटा लकुलेश्वरी॥३७॥

लब्धमाना लब्धरसा लब्धसम्पत्समुन्नतिः।

हीङ्कारिणी च ह्रीङ्कारी ह्रींमध्या ह्रींशिखामणिः॥३८॥

हीङ्कारकुण्डाग्निशिखा हीङ्कारशशिचन्द्रिका।

ह्रीङ्कारभास्कररुचिः ह्रीङ्काराम्भोदचञ्चला॥३९॥

ह्रीङ्कारकन्दांकुरिका ह्रीङ्कारैकपरायणा।

ह्रीङ्कारदीर्घिका हंसी ह्रीङ्कारोद्यानकेकिनी॥४०॥

ह्रीङ्कारारण्यहरिणी ह्रीङ्कारावालवल्लरी।

ह्रीङ्कारपञ्जरशुकी ह्रीङ्कारांगणदीपिका ॥४१॥

ह्रीङ्कारकन्दरासिंही ह्रीङ्काराम्भोजभृङ्गिका।

ह्रीङ्कारसुमनोमाध्वी ह्रीङ्कारतरुमञ्जरी॥४२॥

सकाराख्या समरसा सकलागमसंस्तुता।

सर्ववेदांततात्पर्यभूमिस्सदसदाश्रया

॥४३॥

सकला सच्चिदानन्दा साध्वी सद्गतिदायिनी।

सनकादिमुनिध्येया सदाशिवकुटुम्बिनी॥४४॥

सकलाधिष्ठानरूपा सत्त्वरूपा समाकृतिः।

सर्वप्रपञ्चनिर्मात्री समानाधिकवर्जिता ॥४५॥

सर्वोत्तुङ्गा सङ्गहीना सगुणा सकलेष्टदा।

ककारिणी काव्यलोला कामेश्वरमनोहरा ॥४६॥

कामेश्वरप्राणनाडी कामेशोत्सङ्गवासिनी।

कामेश्वरालिङ्गिताङ्गी कामेश्वरसुखप्रदा॥४७॥

कामेश्वरप्रणयिनी कामेश्वरविलासिनी।

कामेश्वरतपस्सिद्धिः कामेश्वरमन:प्रिया॥४८॥

कामेश्वरप्राणनाथा कामेश्वरविमोहिनी।

कामेश्वरब्रह्मविद्या कामेश्वरगृहेश्वरी॥४९॥

कामेश्वरालादकरी कामेश्वरमहेश्वरी।

कामेश्वरी कामकोटिनिलया कांक्षितार्थदा॥५०॥

लकारिणी लब्धरूपा लब्धधीलब्धवाञ्छिता।

लब्धपापमनोदूरा लब्धाहङ्कारदुर्गमा॥५१॥

लब्धशक्तिर्लब्धदेहा लब्धैश्वर्यसमुन्नतिः।

लब्धवृद्धिलब्धलीला लब्धयौवनशालिनी॥५२॥

लब्धातिशयसर्वाङ्गसौन्दर्या लब्धविभ्रमा।

लब्धरागा लब्धपतिर्लब्धनानागमस्थितिः॥५३॥

लब्धभोगा लब्धसुखा लब्धहर्षाभिपूरिता।

ह्रीङ्कारमूतिह्रीङ्कारसौधशृङ्गकपोतिका ॥५४॥

ह्रीङ्कारदुग्धाब्धिसुधा ह्रीङ्कारकमलेन्दिरा।

ह्रीङ्कारमणिदीपार्चिीङ्कारतरुशारिका

ह्रींकारपेटकमणिहीङ्कारादर्शबिम्बिता ।

ह्रीङ्कारकोशासिलता ह्रीङ्कारास्थाननर्तकी॥५६॥

ह्रीङ्कारशुक्तिकामुक्तामणिहीङ्कारबोधिता ।

हीङ्कारमयसौवर्णस्तम्भविद्रुमपुत्रिका ॥५७॥

ह्रीङ्कारवेदोपनिषदह्रीङ्काराध्वरदक्षिणा ।

ह्रीङ्कारनन्दनारामनवकल्पकवल्लरी

॥५८॥

ह्रीङ्कारहिमवद्गङ्गा ह्रीङ्कारार्णवकौस्तुभा।

ह्रीङ्कारमन्त्रसर्वस्वा ह्रीङ्कारपरसौख्यदा॥५९॥

श्रीहयग्रीव उवाच

इत्येवं ते मयाऽऽख्यातं देव्या नाम शतत्रयम्।

रहस्यातिरहस्यत्वाद् गोपनीयं महामुने॥६०॥

शिववर्णानि नामानि श्रीदेवीकथितानि हि।

शक्त्यक्षराणि नामानि कामेशकथितानि च॥६१॥

उभयाक्षरनामानि ह्युभाभ्यां कथितानि वै।

तदन्यैर्ग्रथितं स्तोत्रमेतस्य सदृशं किमु॥६२॥

नानेन सदृशं स्तोत्रं श्रीदेवीप्रीतिदायकम्।

लोकत्रयेऽपि कल्याणं सम्भवेन्नात्र संशयः॥६३॥

सूत उवाच

इति हयमुखगीतं स्तोत्रराजं निशम्य

प्रगलितकलुषोऽभूच्चित्तपर्याप्तिमेत्य ।

निजगुरुमथ नत्वा कुम्भजन्मा तदुक्तं

पुनरधिकरहस्यं ज्ञातुमेवं जगाद॥६४॥

अगस्त्य उवाच अश्वानन महाभाग रहस्यमपि मे वद।

शिववर्णानि कान्यत्र शक्तिवर्णानि कानि हि।

उभयोरपि वर्णानि कानि मे वद देशिक॥६५॥

सूत उवाच

इति पृष्टः

पृष्टः कुम्भजेन हयग्रीवोऽवदत्पुनः ।

तव गोप्यं किमस्तीह साक्षादम्बाकटाक्षतः॥६६॥

इदं त्वतिरहस्यं ते वक्ष्यामि शृणु कुम्भज।

एतद्विज्ञानमात्रेण श्रीविद्या सिद्धिदा भवेत्॥१७॥

कत्रयं हद्वयं चैव शैवो भागः प्रकीर्तितः।

शक्त्यक्षराणि शेषाणि ह्रींकार उभयात्मकः॥ ६८॥

एवं विभागमज्ञात्वा श्रीविद्याजपशालिनः।

न तेषां सिद्धिदा विद्या कल्पकोटिशतैरपि॥६९॥

चतुर्भिश्शिवचक्रैश्च शक्तिचक्रैश्च पञ्चभिः।

नवचक्रैस्तु संसिद्धं श्रीचक्रं शिवयोर्वपुः॥७०॥

त्रिकोणमष्टकोणं च दशकोणद्वयं तथा।

चतुर्दशारं चैतानि शक्तिचक्राणि पञ्च वै॥७१॥

बिन्दुश्चाष्टदळं पा पा षोडशपत्रकम्।

चतुरश्रं च चत्वारि शिवचक्राण्यनुक्रमात्॥७२॥

त्रिकोणे बैन्दवं श्लिष्टमष्टारेऽष्टदलाम्बुजम्।

दशारयोष्षोडशारं भूपुरं भुवनाश्रके।

शैवानामपि शाक्तानां चक्राणां च परस्परम्॥७३॥

अविनाभावसम्बन्धं यो जानाति स चक्रवित्।

त्रिकोणरूपिणी शक्तिबिन्दुरूपश्शिवस्स्मृतः॥७४॥

अविनाभावसम्बन्धस्तस्माद्विन्दुत्रिकोणयोः ।

एवं विभागमज्ञात्वा श्रीचक्रं यस्समर्चयेत्॥७५॥

न तत्फलमवाप्नोति ललिताम्बा न तुष्यति।

ये च जानन्ति लोकेऽस्मिन् श्रीविद्याचक्रवेदिनः॥७६॥

सामान्यवेदिनस्ते वै विशेषज्ञोऽतिदुर्लभः।

स्वयं विद्याविशेषज्ञो विशेषज्ञं समर्चयेत्॥७७॥

तस्मै देयं ततो ग्राह्यं श्रीविद्याचक्रवेदिना।

अन्धं तमः प्रविशन्ति ये ह्यविद्यामुपासते॥७८॥

इति श्रुतिरपाहैतानविद्योपासकान्

विद्यानुपासकानेव निन्दत्यारुणिकी श्रुतिः॥७९॥

अशृता सशृतासश्च यज्वानो येऽप्ययज्वनः।

स्वर्यन्तो नानपेक्षन्त इन्द्रमग्निं च ये विदुः॥८०॥

सिकता इव संयान्ति रश्मिभिस्समुदीरिताः।

अस्माल्लोकादमुष्माच्चेत्याह चारण्यकी श्रुतिः॥८१॥

यस्य नो पश्चिमं जन्म यदि वा शङ्करस्स्वयम्।

तेनैव लभ्यते लभ्यते विद्या श्रीमत्पञ्चदशाक्षरी॥८२॥

इति तन्त्रेषु बहुधा विद्याया महिमोच्यते।

मोक्षकहेतुविद्या तु श्रीविद्यैव न संशयः॥८३॥

न शिल्पादिज्ञानयुक्ते विद्वच्छब्दः प्रयुज्यते।

मोक्षकहेतुविद्या सा श्रीविद्यैव न संशयः॥८४॥

तस्माद् विद्याविदेवात्र विद्वान् विद्वानितीर्यते।

स्वयं विद्याविशेषज्ञो विद्यामाहात्म्यवेद्यपि॥८५॥

विद्याविदं नार्चयेच्चेत् को वा तं पूजयेज्जनः ।

प्रसंगादेतदुक्तं ते प्रकृतं शृणु कुम्भज॥८६॥

यः कीर्तयेत्सकृद्भक्त्या दिव्यं नाम्नां शतत्रयम्।

तस्य पुण्यफलं वक्ष्ये विस्तरेण घटोद्भव॥८७॥

रहस्यनामसाहस्रपाठे यत्फलमीरितम्।

तत्कोटिकोटिगुणितमेकनामजपाद् भवेत्॥८८॥

कामेश्वराभ्यां तदिदं कृतं नामशतत्रयम्।

नान्येन तुलयेदेतत्स्तोत्रेणान्यकृतेन तु॥८९॥

श्रियः परंपरा यस्य भाविनी तूत्तरोत्तरम्।

तेनैव लभ्यते नाम्नां त्रिशती सर्वकामदा॥९०॥

अस्या नानां त्रिशत्यास्तु महिमा केन वर्ण्यते।

या स्वयं शिवयोर्वक्त्रपद्माभ्यां परिनिस्सृता॥९१॥

नित्या षोडशिकारूपान्विप्रानादौ तु भोजयेत्।

अभ्यक्तान् गन्धतैलेन स्नातानुष्णेन वारिणा॥९२॥

अभ्यर्च्य वस्त्रगन्धाद्यैः कामेश्वर्यादिनामभिः ।

सूपापूपैः शर्कराद्यैः पायसैः फलसंयुतैः॥९३॥

विद्याविदो विशेषेण भोजयेत्षोडश द्विजान्।

एवं नित्यबलिं कुर्यादादौ ब्राह्मणभोजने॥१४॥

पश्चात्रिशत्या नाम्नां तु ब्राह्मणान् क्रमशोऽर्चयेत्।

तैलाभ्यंगादिकं दद्याद्विभवे सति भक्तितः॥९५॥

शुक्लप्रतिपदारभ्य पौर्णमास्यवधि: क्रमात्।

दिवसे दिवसे विप्रा भोज्या विंशतिसंख्यया॥९६॥

दशभिः पञ्चभिर्वापि त्रिभिरेकेन वा दिनैः।

त्रिंशत्यष्टिं शतं विप्रान् भोजयेत् त्रिशतं क्रमात्॥ ९७ ॥

एवं यः कुरुते भक्त्या जन्ममध्ये सकृन्नरः।

तस्यैवं सफलं जन्म मुक्तिस्तस्य करे स्थिता ॥ ९८ ॥

रहस्यनामसाहस्त्रैरर्चनेप्येवमेव हि।

आदौ नित्यबलिं कुर्यात् पश्चाद् ब्राह्मणभोजनम्॥ ९९ ॥

रहस्यनामसाहस्रमहिमा यो मयोदितः।

स शीकराणुरत्रैकनानो महिमवारिधेः॥१००॥

वाग्देवीरचिते नामसाहस्त्रे यद्यदीरितम्।

तत्तत्फलमवाप्नोति नानोऽप्येकस्य कीर्तनात्॥१०१॥

एतदन्यैर्जपैस्स्तोत्रैरर्चनैर्यत्फलं भवेत्।

तत्फलं कोटिगुणितं भवेन्नामशतत्रयात्॥१०२॥

रहस्यनामसाहस्रकोट्यावृत्यास्तु यत्फलम्।

तद्भवेत्कोटिगुणितं नामत्रिशतकीर्तनात्॥१०३॥

वाग्देवीरचिते स्तोत्रे तादृशो महिमा यदि।

साक्षात्कामेशकामेशीकृतेऽस्मिन् गृह्यतामिति ॥१०४॥

सकृत्सङ्कीर्तनादेव नानामस्मिन् शतत्रये।

भवेच्चित्तस्य पर्याप्तिपॅनमन्यानपेक्षिणी॥१०५॥

न ज्ञातव्यमितोप्यन्यन् न जप्तव्यं च कुम्भज।

यदसाध्यतमं कार्यं तत्तदर्थमिदं जपेत्॥१०६॥

तत्तत्सिद्धिमवाप्नोति पश्चात्कार्यं परीक्षयेत्।

ये ये प्रयोगास्तन्त्रेषु तैस्तैर्यत्साध्यते ध्रुवम्॥१०७॥

तत्सर्वं सिद्धयति क्षिप्रं नामत्रिशतकीर्तनात्।

आयुष्करं पुष्टिकरं पुत्रदं वश्यकारकम्॥१०८॥

विद्याप्रदं कीर्तिकरं सुकवित्वप्रदायकम्।

सर्वसम्पत्प्रदं सर्वभोगदं सर्वसौख्यदम्॥१०९॥

सर्वाभीष्टप्रदं चैव देवीनामशतत्रयम्।

एतज्जपपरो भूयान्नान्यदिच्छेत्कदाचन॥११०॥

एतत्कीर्तनसन्तुष्टा श्रीदेवी ललिताम्बिका।

भक्तस्य यद्यदिष्टं स्यात्तत्तत्पूरयते ध्रुवम्॥१११॥

तस्मात्कुम्भोद्भवमुने! कीर्तय त्वमिदं सदा।

अपरं किञ्चिदपि ते बोद्धव्यं नावशिष्यते॥११२॥

इति ते कथितं स्तोत्रं ललिताप्रीतिदायकम्।

नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन॥११३॥

न शठाय न दुष्टाय नाविश्वासाय कर्हिचित्।

यो ब्रूयात् त्रिशतीं नाम्नां तस्यानर्थो महान् भवेत्॥११४॥

इत्याज्ञा शांकरी प्रोक्ता तस्माद् गोप्यमिदं त्वया।

ललिताप्रेरितेनैव मयोक्तं स्तोत्रमुत्तमम्॥११५॥

रहस्यनामसाहस्रादतिगोप्यमिदं मुने।

एवमुक्त्वा हयग्रीवः कुम्भजं तापसोत्तमम्॥११६॥

स्तोत्रेणानेन ललितां स्तुत्वा त्रिपुरसुन्दरीम्।

आनन्दलहरीमनमानसस्समवर्तत ॥११७॥

नमः श्रीललितात्रिशतीस्तोत्ररत्ननामावलिः

अस्य श्रीललितात्रिशतीस्तोत्रमालामन्त्रस्य हयग्रीवऋषये नमः (शिरसि)

अनुष्टुप्छन्दसे नमः (मुखे), श्रीललिताम्बादेवतायै नमः हृदये, क० ५

बीजाय नमः गुह्ये, स० ४ शक्तये नमः (पादयोः), ह. ६ कीलकाय नमः

(नाभौ), श्रीललिताम्बाप्रसादसिद्धये पूजने विनियोगाय नमः करसम्पुटे।

कूटत्रयं द्विरावृत्त्य बालया वा षडङ्गद्वयम्।

अथ ध्यानम्

अतिमधुरचापहस्तामपरिमितामोदबाणसौभाग्याम् ।

अरुणामतिशयकरुणामभिनवकुलसुन्दरीं वन्दे॥

(लमिति पञ्चोपचारैः सम्पूज्य-)

१ ॐ ऐं ह्रीं श्रीं ककाररूपायै | १४ ॐ ऐं ह्रीं श्रीं कर्पूरवीटीसौरभ्य-

कल्लोलितककुप्तटायै नमः

२ ॐ ऐं ह्रीं श्रीं कल्याण्यै नमः | १५ ॐ ऐं ह्रीं श्रीं कलिदोषहरायै नमः

३ ॐ ऐं ह्रीं श्रीं कल्याणगुण-|१६ ॐ ऐं ह्रीं श्रीं कजलोचनायै नमः

शालिन्यै नमः | १७ ॐ ऐं ह्रीं श्रीं कनविग्रहायै नमः

४ ॐ ऐं ह्रीं श्रीं कल्याणशैल- १८ ॐ ऐं ह्रीं श्रीं कर्मादिसाक्षिण्यै नमः

निलयायै नमः | १९ ॐ ऐं ह्रीं श्रीं कारयित्र्यै नमः

५ ॐ ऐं ह्रीं श्रीं कमनीयायै नमः २० ॐ ऐं ह्रीं श्रीं कर्मफलप्रदायै नमः

६ ॐ ऐं ह्रीं श्रीं कलावत्यै नमः | २१ ॐ ऐं ह्रीं श्रीं एकाररूपायै नमः

७ ॐ ऐं ह्रीं श्रीं कमलाक्ष्यै नमः | २२ ॐ ऐं ह्रीं श्रीं एकाक्षर्यै नमः

८ ॐ ऐं ह्रीं श्रीं कल्मषध्यै नमः | २३ ॐ ऐं ह्रीं श्रीं एकानेकाक्षरा-

९ ॐ ऐं ह्रीं श्रीं करुणामृत-

कृत्यै नमः

सागरायै नमः | २४ ॐ ऐं ह्रीं श्रीं एतत्तदित्य-

१० ॐ ऐं ह्रीं श्रीं कदम्ब-

निर्देश्यायै नमः

काननावासायै नमः | २५ ॐ ऐं ह्रीं श्रीं एकानन्दचिदा-

११ ॐ ऐं ह्रीं श्रीं कदम्बकुसुम-

कृत्यै नमः

प्रियायै नमः | २६ ॐ ऐं ह्रीं श्रीं एवमित्यागमा-

१२ ॐ ऐं ह्रीं श्रीं कन्दर्पविद्यायै नमः

बोध्यायै नमः

१३ ॐ ऐं ह्रीं श्रीं कन्दर्पजनकापाङ्ग- | २७ ॐ ऐं ह्रीं श्रीं एकभक्ति-

वीक्षणायै नमः

मदर्चितायै नमः

२८ ॐ ऐं ह्रीं श्रीं एकाग्रचित्त-|४७ ॐ ऐं ह्रीं श्रीं ईशित्वाद्यष्ट-

नियातायै नमः

सिद्धिदायै नमः

२९ ॐ ऐं ह्रीं श्रीं एषणारहितादुतायै | ४८ ॐ ऐं ह्रीं श्रीं इक्षित्र्यै नमः

४९ ॐ ऐं ह्रीं श्रीं ईक्षणसृष्टाण्ड-

३० ॐ ऐं ह्रीं श्रीं एलासुगन्धि-

कोट्यै नमः

चिकुरायै नमः | ५० ॐ ऐं ह्रीं श्रीं ईश्वरवल्लभायै

३१ ॐ ऐं ह्रीं श्रीं एनःकूट-

विनाशिन्यै नमः | ५१ ॐ ऐं ह्रीं श्रीं इंडितायै नमः

३२ ॐ ऐं ह्रीं श्रीं एकभोगायै नमः ५२ ॐ ऐं ह्रीं श्रीं ईश्वरार्धाङ्ग-

३३ ॐ ऐं ह्रीं श्रीं एकरसायै नमः

शरीरायै नमः

३४ ॐ ऐं ह्रीं श्रीं एकैश्वर्य-|५३ ॐ ऐं ह्रीं श्रीं ईशाधिदेवतायै नमः

प्रदायिन्यै नमः | ५४ ॐ ऐं ह्रीं श्रीं ईश्वरप्रेरणकर्यै नमः

३५ ॐ ऐं ह्रीं श्रीं एकातपत्रसाम्राज्य-|५५ ॐ ऐं ह्रीं श्रीं ईशताण्डव-

प्रदायै नमः

साक्षिण्यै नमः

३६ ॐ ऐं ह्रीं श्रीं एकान्तपूजितायै ५६ ॐ ऐं ह्रीं श्रीं ईश्वरोत्सङ्ग-

निलयायै नमः

३० ऐं ह्रीं श्रीं एधमानप्रभायै नमः ५७ ॐ ऐं ह्रीं श्रीं ईतिबाधा-

३८ ॐ ऐं ह्रीं श्रीं एजदनेक-

विनाशिन्यै नमः

जगदीश्वर्यै नमः ५८ ॐ ऐं ह्रीं श्रीं ईहाविरहितायै नमः

३९ ॐ ऐं ह्रीं श्रीं एकवीरादि-५९ ॐ ऐं ह्रीं श्रीं ईशशक्त्यै नमः

संसेव्यायै नमः | ६० ॐ ऐं ह्रीं श्रीं इचस्मिताननायै

४० ॐ ऐं ह्रीं श्रीं एकप्राभव-

नमः

शालिन्यै नमः | ६१ ॐ ऐं ह्रीं श्रीं लकाररूपायै नमः

४१ ॐ ऐं ह्रीं श्रीं ईकाररूपायै नमः | ६२ ॐ ऐं ह्रीं श्रीं ललितायै नमः

४२ ॐ ऐं ह्रीं श्रीं ईशित्र्यै नमः | ६३ ॐ ऐं ह्रीं श्रीं लक्ष्मीवाणी-

४३ ॐ ऐं ह्रीं श्रीं ईप्सितार्थप्रदायिन्यै

निषेवितायै नमः

नमः | ६४ ॐ ऐं ह्रीं श्रीं लाकिन्यै नमः

४४ ॐ ऐं ह्रीं श्रीं ईदृगित्य-६५ ॐ ऐं ह्रीं श्रीं ललनारूपायै नमः

विनिर्देश्यायै नमः | ६६ ॐ ऐं ह्रीं श्रीं लसद्दाडिमपाटलायै ४५ ॐ ऐं ह्रीं श्रीं ईश्वरत्व-

विधायिन्यै नमः | ६७ ॐ ऐं ह्रीं श्रीं ललन्तिका-

४६ ॐ ऐं ह्रीं श्री ईशानादिब्रह्ममव्यै नमः लसत्फालायै

नमः चिंतायै नमः

६८ ॐ ऐं ह्रीं श्रीं ललाटनयना- ९२ ॐ ऐं ह्रीं श्रीं ह्रींगर्भायै नमः

९३ ॐ ऐं ह्रीं श्रीं ह्रीपदाभिधायै नमः

६९ ॐ ऐं ह्रीं श्रीं लक्षणोज्ज्वल- ९४ ॐ ऐं ह्रीं श्रीं ह्रींकारवाच्यायै नमः

दिव्याङ्ग्यै नमः ९५ ॐ ऐं ह्रीं श्रीं ह्रींकारपूज्यायै नमः

७० ॐ ऐं ह्रीं श्रीं लक्षकोट्यण्ड- ९६ ॐ ऐं ह्रीं श्रीं हींकारपीठिकायै नमः

नायिकायै नमः ९७ ॐ ऐं ह्रीं श्रीं ह्रींकारवेद्यायै नमः

७१ ॐ ऐं ह्रीं श्रीं लक्ष्यार्थायै नमः ९८ ॐ ऐं ह्रीं श्रीं ह्रींकारचिन्त्यायै नमः

७२ ॐ ऐं ह्रीं श्रीं लक्षणागम्यायै नमः ९९ ॐ ऐं ह्रीं श्रीं ह्रीं नमः

७३ ॐ ऐं ह्रीं श्रीं लब्धकामायै नमः | १०० ॐ ऐं ह्रीं श्रीं ह्रीं शरीरिण्यै नमः

७४ ॐ ऐं ह्रीं श्रीं लतातनवे नमः | १०१ ॐ ऐं ह्रीं श्रीं हकाररूपायै नमः

७५ ॐ ऐं ह्रीं श्रीं ललामराज- | १०२ ॐ ऐं ह्रीं श्रीं हलधृक्पूजितायै दलिकायै नमः

७६ ॐ ऐं ह्रीं श्रीं लम्बिमुक्ता- | १०३ ॐ ऐं ह्रीं श्रीं हरिणेक्षणायै नमः

लताञ्चितायै नमः | १०४ ॐ ऐं ह्रीं श्रीं हरप्रियायै नमः

७७ ॐ ऐं ह्रीं श्रीं लम्बोदरप्रसुवे नमः १०५ ॐ ऐं ह्रीं श्रीं हराराध्यायै नमः

७८ ॐ ऐं ह्रीं श्रीं लभ्यायै नमः | १०६ ॐ ऐंहीं श्रीं हरिब्रह्मेन्द्रवन्दितायै ७९ ॐ ऐं ह्रीं श्रीं लज्जाढ्यायै नमः

८० ॐ ऐं ह्रीं श्रीं लयवर्जितायै | १०७ ॐ ऐं ह्रीं श्रीं हयारूढा- सेवितायै नमः

८१ ॐ ऐं ह्रीं श्रीं ह्रींकाररूपायै नमः १०८ ॐ ऐं ह्रीं श्रीं हयमेधसमर्चितायै

८२ ॐ ऐंहीं श्रीं ह्रींकारनिलयायै नमः

८३ ॐ ऐं ह्रीं श्रीं ह्रींपदप्रियायै | १०९ ॐ ऐं ह्रीं श्रीं हर्यक्षवाहनायै नमः

नमः | ११० ॐ ऐं ह्रीं श्रीं हंसवाहनायै नमः

८४ ॐ ऐं ह्रीं श्रीं ह्रींकारबीजायै नमः | १११ ॐ ऐं ह्रीं श्रीं हतदानवायै नमः

८५ ॐ ऐं ह्रीं श्रीं ह्रींकारमन्त्रायै नमः | ११२ ॐ ऐं ह्रीं श्रीं हत्यादिपापशमन्यै

८६ ॐ ऐं ह्रीं श्रीं हीकारलक्षणायै नमः

८७ ॐ ऐं ह्रीं श्रीं ह्रींकारजपसुप्रीतायै | ११३ ॐ ऐं ह्रीं श्रीं हरिदश्वादि- सेवितायै नमः

८८ ॐ ऐं ह्रीं श्रीं ह्रींमत्यै नमः | ११४ ॐ ऐं ह्रीं श्रीं हस्तिकुम्भोत्तुङ्ग-

८९ ॐ ऐं ह्रीं श्रीं ह्रीविभूषणायै नमः

कुचायै नमः

९० ॐ ऐं ह्रीं श्रीं ह्रींशीलायै नमः | ११५ ॐ ऐं ह्रीं श्रीं हस्तिकृत्ति-

९१ ॐ ऐं ह्रीं श्रीं ह्रींपदाराध्यायै नमः

प्रियाङ्गनायै नमः

११६ ॐ ऐं ह्रीं श्रीं हरिद्राकुङ्कुमा- | १४४ ॐ ऐं ह्रीं श्रीं कामितार्थदायै नमः

दिग्धायै नमः | १४५ ॐ ऐं ह्रीं श्रीं कामसञ्जीवन्यै नमः

११७ ॐ ऐं ह्रीं श्रीं हर्यश्वाद्य- १४६ ॐ ऐं ह्रीं श्रीं कल्यायै नमः

मरार्चितायै नमः | १४७ ॐ ऐं ह्रीं श्रीं कठिनस्तन-

११८ ॐ ऐं ह्रीं श्रीं हरिकेशसख्यै नमः

मण्डलायै नमः

११९ ॐ ऐं ह्रीं श्रीं हादिविद्यायै नमः | १४८ ॐ ऐं ह्रीं श्रीं करभोरवे नमः

१२० ॐ ऐं ह्रीं श्रीं हालामदालसायै नमः | १४९ ॐ ऐं ह्रीं श्रीं कलानाथमुख्यै नमः

१२१ ॐ ऐं ह्रीं श्रीं सकाररूपायै नमः | १५० ॐ ऐं ह्रीं श्रीं कचजिताम्बुदायै

१२२ ॐ ऐं ह्रीं श्रीं सर्वज्ञायै नमः

नमः

१२३ ॐ ऐं ह्रीं श्रीं सर्वेश्यै नमः | १५१ ॐ ऐं ह्रीं श्रीं कटाक्षस्यन्दि-

१२४ ॐ ऐं ह्रीं श्रीं सर्वमङ्गलायै नमः करुणायै नमः

१२५ ॐ ऐं ह्रीं श्रीं सर्वकन्यै नमः | १५२ ॐ ऐं ह्रीं श्रीं कपालिप्राण-

१२६ ॐ ऐं ह्रीं श्रीं सर्वभत्र्यै नमः

नायिकायै नमः

१२७ ॐ ऐं ह्रीं श्रीं सर्वहन्त्र्यै नमः | १५३ ॐ ऐं ह्रीं श्रीं कारुण्यविग्रहायै-

१२८ ॐ ऐं ह्रीं श्रीं सनातन्यै नमः

नमः

१२९ ॐ ऐं ह्रीं श्रीं सर्वानवद्यायै नमः | १५४ ॐ ऐं ह्रीं श्रीं कान्तायै नमः

१३० ॐ ऐं ह्रीं श्रीं सर्वाङ्गसुन्दर्यै नमः | १५५ ॐ ऐं ह्रीं श्रीं कान्तिधूतजपा-

१३१ ॐ ऐं ह्रीं श्रीं सर्वसाक्षिण्यै नमः वल्यै नमः

१३२ ॐ ऐं ह्रीं श्रीं सर्वात्मिकायै नमः | १५६ ॐ ऐं ह्रीं श्रीं कलालापायै नमः

१३३ ॐ ऐंह्रीं श्रीं सर्वसौख्यदात्र्यै नमः १५७ ॐ ऐं ह्रीं श्रीं कम्बुकण्ठ्यै नमः

१३४ ॐ ऐं ह्रीं श्रीं सर्वविमोहिन्यै नमः | १५८ ॐ ऐं ह्रीं श्रीं करनिर्जित-

१३५ ॐ ऐं ह्रीं श्रीं सर्वाधारायै नमः पल्लवायै नमः

१३६ ॐ ऐं ह्रीं श्रीं सर्वगतायै नमः | १५९ ॐ ऐं ह्रीं श्रीं कल्पवल्लीसम-

१३७ ॐ ऐं ह्रीं श्रीं सर्वावगुण- भुजायै नमः

वर्जितायै नमः | १६० ॐ ऐं ह्रीं श्रीं कस्तूरीतिल-

१३८ ॐ ऐं ह्रीं श्रीं सर्वारुणायै नमः काञ्चितायै नमः

१३९ ॐ ऐं ह्रीं श्रीं सर्वमात्रे नमः १६१ ॐ ऐं ह्रीं श्रीं हकारार्थायै नमः

१४० ॐ ऐं ह्रीं श्रीं सर्वभूषण- | १६२ ॐ ऐं ह्रीं श्रीं हंसगत्यै नमः

भूषितायै नमः | १६३ ॐ ऐं ह्रीं श्रीं हाटका-

१४१ ॐ ऐं ह्रीं श्रीं ककारार्थायै नमः भरणोज्ज्वलायै नमः

१४२ ॐ ऐं ह्रीं श्रीं कालहन्त्र्यै नमः | १६४ ॐ ऐं ह्रीं श्रीं हारहारिकुचा-

१४३ ॐ ऐं ह्रीं श्रीं कामेश्यै नमः भोगायै नमः

१६५ ॐ ऐं ह्रीं श्रीं हाकिन्यै नमः | १८५ ॐ ऐं ह्रीं श्रीं लाभालाभ-

१६६ ॐ ऐं ह्रीं श्रीं हल्यवर्जितायै नमः विवर्जितायै नमः

१६७ ॐ ऐं ह्रीं श्रीं हरित्पति-|१८६ ॐ ऐं ह्रीं श्रीं लथ्येतराज्ञायै नमः

समाराध्यायै नमः | १८७ ॐ ऐं ह्रीं श्रीं लावण्यशालिन्यै

१६८ ॐ ऐं ह्रीं श्रीं हठात्कारहता- नमः

सुरायै नमः १८८ ॐ ऐं ह्रीं श्रीं लघुसिद्धिदायै नमः

१६९ ॐ ऐं ह्रीं श्रीं हर्षप्रदायै नमः | १८९ ॐ ऐं ह्रीं श्रीं लाक्षारस-

१७० ॐ ऐं ह्रीं श्रीं हविर्भोक्त्यै नमः

वर्णाभायै नमः

१७१ ॐ ऐं ह्रीं श्रीं हादसन्तमसापहायै | १९० ॐ ऐं ह्रीं श्रीं लक्ष्मणाग्रज- नमः पूजितायै नमः

१७२ ॐ ऐं ह्रीं श्रीं हल्लीसलास्य- | १९१ ॐ ऐं ह्रीं श्रीं लभ्येतरायै नमः

सन्तुष्टायै नमः | १९२ ॐ ऐं ह्रीं श्रीं लब्धभक्ति-

१७३ ॐ ऐं ह्रीं श्रीं हंसमन्त्रार्थरूपिण्यै

सुलभायै नमः नमः | १९३ ॐ ऐं ह्रीं श्रीं लाङ्गलायुधायै नमः

१७४ ॐ ऐं ह्रीं श्रीं हानोपादान-| १९४ ॐ ऐं ह्रीं श्रीं लग्नचामरहस्त-

निर्मुक्तायै नमः श्रीशारदापरिवीजितायै नमः

१७५ ॐ ऐं ह्रीं श्रीं हर्षिण्यै नमः | १९५ ॐ ऐं ह्रीं श्रीं लज्जापद-

१७६ ॐ ऐं ह्रीं श्रीं हरिसोदर्यै नमः

समाराध्यायै नमः

१७७ ॐ ऐं ह्रीं श्रीं हाहाहूहूमुख- | १९६ ॐ ऐं ह्रीं श्रीं लम्पटायै नमः स्तुत्यायै नमः | १९७ ॐ ऐं ह्रीं श्रीं लकुलेश्वर्यै नमः

१७८ ॐ ऐं ह्रीं श्रीं हानिवृद्धि- | १९८ ॐ ऐं ह्रीं श्रीं लब्धमानायै नमः विवर्जितायै नमः | १९९ ॐ ऐं ह्रीं श्रीं लब्धरसायै नमः

१७९ ॐ ऐं ह्रीं श्रीं हैय्यङ्गवीनहृदयायै | २०० ॐ ऐं ह्रीं श्रीं लब्धसम्पत्समुन्नत्यै नमः

१८० ॐ ऐं ह्रीं श्रीं हरिगोपारुणां- | २०१ ॐ ऐं ह्रीं श्रीं ह्रीङ्कारिण्यै नमः

शुकायै नमः | २०२ ॐ ऐं ह्रीं श्रीं ह्रीङ्काराद्यायै नमः

१८१ ॐ ऐं ह्रीं श्रीं लकाराख्यायै नमः २०३ ॐ ऐं ह्रीं श्रीं ह्रींमध्यायै नमः

१८२ ॐ ऐं ह्रीं श्रीं लतापूज्यायै नमः २०४ ॐ ऐं ह्रीं श्रीं ह्रीशिखामणये नमः

१८३ ॐ ऐं ह्रीं श्रीं लयस्थित्युद्भवे- | २०५ ॐ ऐं ह्रीं श्रीं ह्रीङ्कारकुण्डाग्नि-

श्वर्यै नमः शिखायै नमः

१८४ ॐ ऐं ह्रीं श्रीं लास्यदर्शसन्तुष्टायै | २०६ ॐ ऐं ह्रीं श्रीं ह्रीङ्कारशशि- चन्द्रिकायै नमः

२०७ ॐ ऐं ह्रीं श्रीं ह्रीङ्कारभास्कर-| २२४ ॐ ऐं ह्रीं श्रीं सर्ववेदान्त- तात्पर्यभूम्यै नमः

२०८ ॐ ऐं ह्रीं श्रीं ह्रीङ्काराम्भोद- २२५ ॐ ऐं ह्रीं श्रीं सदसदाश्रयायै नमः

चञ्चलायै नमः | २२६ ॐ ऐं ह्रीं श्रीं सकलायै नमः

२०९ ॐ ऐं ह्रीं श्रीं ह्रीङ्कारकन्दाङ- | २२७ ॐ ऐं ह्रीं श्रीं सच्चिदानन्दायै नमः

रिकायै नमः | २२८ ॐ ऐं ह्रीं श्रीं साध्व्यै नमः

२१० ॐ ऐं ह्रीं श्रीं होङ्कोरकपरायणायै | २२९ ॐ ऐं ह्रीं श्रीं सद्गति- दायिन्यै नमः

२११ ॐ ऐं ह्रीं श्रीं ह्रीङ्कारदीर्घिका- २३० ॐ ऐं ह्रीं श्रीं सनकादिमुनि- हंस्यै नमः ध्येयायै नमः

२१२ ॐ ऐं ह्रीं श्रीं ह्रीङ्कारोद्यान- २३१ ॐ ऐं ह्रीं श्रीं सदाशिव- केकिन्यै नमः कुटुम्बिन्यै नमः

२१३ ॐ ऐं ह्रीं श्रीं ह्रीङ्कारारण्य- २३२ ॐ ऐं ह्रीं श्रीं सकलाधिष्ठान- हरिण्यै नमः रूपायै नमः

२१४ ॐ ऐं ह्रीं श्रीं ह्रीङ्कारावालवल्लये २३३ ॐ ऐं ह्रीं श्रीं सत्यरूपायै नमः नमः | २३४ ॐ ऐं ह्रीं श्रीं समाकृत्यै नमः

२१५ ॐ ऐं ह्रीं श्रीं ह्रीङ्कारपञ्जरशक्यै २३५ ॐ ऐं ह्रीं श्रीं सर्वप्रपञ्च- नमः निर्मात्र्यै नमः

२१६ ॐ ऐं ह्रीं श्रीं ह्रीङ्काराङ्गण- | २३६ ॐ ऐं ह्रीं श्रीं समानाधिक- दीपिकायै नमः वर्जितायै नमः

२१७ ॐ ऐं ह्रीं श्रीं हीङ्कारकन्दरासिंहौ | २३७ ॐ ऐं ह्रीं श्रीं सर्वोत्तुङ्गायै नमः नमः | २३८ ॐ ऐं ह्रीं श्रीं सङ्गहीनायै नमः

२१८ ॐ ऐं ह्रीं श्रीं ह्रीङ्काराम्भोज- | २३९ ॐ ऐं ह्रीं श्रीं सगुणायै नमः

भृङ्गिकायै नमः | २४० ॐ ऐं ह्रीं श्रीं सकलेष्टदायै नमः

२१९ ॐ ऐं ह्रीं श्रीं ह्रीङ्कारसुमनोमाध्यै | २४१ ॐ ऐं ह्रीं श्रीं ककारिण्यै नमः

नमः |

२४२ ॐ ऐं ह्रीं श्रीं काव्यलोलायै नमः

२२० ॐ ऐं ह्रीं श्रीं ह्रीङ्कारतरुमञ्जय | २४३ ॐ ऐं ह्रीं श्रीं कामेश्वर- मनोहरायै नमः

२२१ ॐ ऐं ह्रीं श्रीं सकाराख्यायै नमः २४४ ॐ ऐं ह्रीं श्रीं कामेश्वर-

२२२ ॐ ऐं ह्रीं श्रीं समरसायै नमः प्राणनाड्यै नमः

२२३ ॐ ऐं ह्रीं श्रीं सकलागम-

२४५ ॐ ऐं ह्रीं श्रीं कामेशोत्सङ्ग- संस्तुतायै नमः वासिन्यै नमः नमः

२४६ ॐ ऐं ह्रीं श्रीं कामेश्वरा-|२६४ ॐ ऐं ह्रीं श्रीं लब्धवाञ्छितायै लिङ्गिताङ्ग्यै नमः

२४७ ॐ ऐं ह्रीं श्रीं कामेश्वरसुख- | २६५ ॐ ऐं ह्रीं श्रीं लब्धपापमनोदूरायै प्रदायै नमः

२४८ ॐ ऐं ह्रीं श्रीं कामेश्वर- | २६६ ॐ ऐं ह्रीं श्रीं लब्धाहङ्कार- प्रणयिन्यै नमः दुर्गमायै नमः

२४९ ॐ ऐं ह्रीं श्रीं कामेश्वर-२६७ ॐ ऐं ह्रीं श्रीं लब्धशक्त्यै नमः विलासिन्यै नमः | २६८ ॐ ऐं ह्रीं श्रीं लब्धदेहायै नमः

२५० ॐ ऐं ह्रीं श्रीं कामेश्वर- २६९ ॐ ऐं ह्रीं श्रीं लब्धैश्वर्य- तपस्सिद्ध्यै नमः समुन्नत्यै नमः

२५१ ॐ ऐं ह्रीं श्रीं कामेश्वरमन:

२७० ॐ ऐं ह्रीं श्रीं लब्धवृद्धये नमः

प्रियायै नमः | २७१ ॐ ऐं ह्रीं श्रीं लब्धलीलायै नमः

२५२ ॐ ऐं ह्रीं श्रीं कामेश्वरप्राण- | २७२ ॐ ऐं ह्रीं श्रीं लब्धयौवन- नाथायै नमः शालिन्यै नमः

२५३ ॐ ऐं ह्रीं श्रीं कामेश्वर- | २७३ ॐ ऐं ह्रीं श्रीं लब्यातिशय- विमोहिन्यै नमः सर्वाङ्गसौन्दर्यायै नमः

२५४ ॐ ऐं ह्रीं श्रीं कामेश्वर- | २७४ ॐ ऐं ह्रीं श्रीं लब्धविभ्रमायै नमः ब्रह्मविद्यायै नमः | २७५ ॐ ऐं ह्रीं श्रीं लब्धरागायै नमः

२५५ ॐ ऐं ह्रीं श्रीं कामेश्वर- | २७६ ॐ ऐं ह्रीं श्रीं लब्धपत्यै नमः

गृहेश्वर्यै नमः | २७७ ॐ ऐं ह्रीं श्रीं लब्धनानागम-

२५६ ॐ ऐं ह्रीं श्रीं कामेश्वरा- स्थित्यै नमः

हादकर्यै नमः २७८ ॐ ऐं ह्रीं श्रीं लब्बभोगायै नमः

२५७ ॐ ऐं ह्रीं श्रीं कामेश्वर- | २७९ ॐ ऐं ह्रीं श्रीं लब्धसुखायै नमः

महेश्वर्यै नमः | २८०ॐ ऐं ह्रीं श्रीं लब्धहर्षाभि-

२५८ ॐ ऐं ह्रीं श्रीं कामेश्वर्यै नमः पूरितायै नमः

२५९ ॐ ऐं ह्रीं श्रीं कामकोटि-२८१ ॐ ऐं ह्रीं श्रीं हीङ्कारमूर्तये नमः निलयायै नमः | २८२ ऐं ह्रीं श्रीं हीङ्कारसौधा-

२६० ऐं ह्रीं श्री काइक्षितार्थदाय कपोतिकायै नमः

नमः | २८३ ऍही श्री हीद्वादुग्धाब्धि-

२६१ऐं ह्रीं श्री लकारिण्यै नमः सुधायै नमः

२६२ ॐ ऐं ह्रीं श्रीं लब्धरूपायै नमः | २८४ ॐ ऐं ह्रीं श्रीं ह्रीद्वार-

२६३ ॐ ऐं ह्रीं श्रीं लब्धधिये नमः

कमलेन्दिरायै नमः

२८५ ॐ ऐं ह्रीं श्रीं ह्रीङ्कारमणि- | २९३ ॐ ऐं ह्रीं श्रीं होङ्कारमयसौवर्ण- दीपाचिये नमः स्तम्भविद्रुमपुत्रिकायै नमः

२८६ ॐ ऐं ह्रीं श्रीं ह्रीङ्कारतरु- | २९४ ॐ ऐं ह्रीं श्रीं होङ्कारवेदोपनिषदे शारिकायै नमः

२८७ ॐ ऐं ह्रीं श्रीं होङ्कारपेटकमणये २९५ ॐ ऐं ह्रीं श्रीं होङ्काराष्वर- दक्षिणायै नमः

२८८ॐ ऐं ह्रीं श्रीं ह्रीद्वारादर्श- २९६ ॐ ऐं ह्रीं श्रीं हीङ्कारनन्दनाराम- बिम्बितायै नमः

नवकल्पकवल्लयै नमः

२८९ ॐ ऐं ह्रीं श्रीं ह्रीङ्कारकोशासि- | २९७ ॐ ऐं ह्रीं श्रीं ह्रीङ्कारहिमवद- लतायै नमः गङ्गायै नमः

२९० ॐ ऐं ह्रीं श्रीं ह्रीङ्कारस्थान- | २९८ ॐ ऐं ह्रीं श्रीं होकारार्णव- नर्तक्यै नमः कौस्तुभायै नमः

२९१ ० ऐं हीं श्रीं ह्रीङ्कारशक्तिका- | २९९ ॐ ऐं ह्रीं श्रीं ह्रीद्वारमन्त्र- मुक्तामणये नमः सर्वस्वायै नमः

२९२ ॐ ऐं ह्रीं श्रीं ह्रीद्वारबोधितायै | ३०० ॐ ऐं ह्रीं श्रीं ह्रीङ्कारपर- सौख्यदायै नमः

इस तरह साधक माता ललिता देवी का शक्तिशाली ललितासहस्रनामस्तोत्रम् का पाठ करके माता का आशीर्वाद प्राप्त कर सकता हे.

यह भी पढ़े

बंधन तोड़ने का मंत्र

यक्षिणी साधना

मेलडी साधना

महाकाली साधना

क्रोध भैरव साधना

Spread the love

LEAVE A REPLY

Please enter your comment!
Please enter your name here